SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) विष्णुलोकैकस्य यानं सर्वदुःखंकनाशनम् | सर्वैश्वर्यप्रदं नृणां सर्वमङ्गलकारकम् ॥१३ इति श्री वायुपुराणे ब्रह्मानारदसंवादे विकटेसस्तोत्रं संपूर्णम् । COLOPHON OPENING CLOSING COLOPHON OPENING CLOSING Jain Education International 4116. वेदपादाभिधं रामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ श्रीमद्राम रघूत्तस सच्चिदानन्दलक्षणम् । भवन्तं करुणासिन्धु' 'गाये त्वां मनसा गिरा' ॥१॥ रामे दूर्वादले श्यामे जानकी कनकोज्ज्वला । भाति मद्दतं मेघे विद्युल्लेखेव भास्वरा ॥२॥ श्रहं भरद्वाज मुनिनिरन्तरं, श्रीराममेकं जगदेकनाथम् । तं वये मुक्त रसादिवित्तदं, 'कवि कवीनामुपमश्रवस्तमम्' ||२३|| पठन्ति स्तुति ये नरा ऋद्धिकामाः, समृद्धि चिरायुष्यमायुष्यकामाः । लभन्तेऽत्र निःसंशयं पुत्रकामा 'लभन्ते पुत्रान् लभन्ते ह पुत्रान् ॥२४॥ बेदपादाभिधं स्तोत्र स्नात्वा भक्त्या सकृन्नरः । यः पठेद् राघवस्याग्रे 'जीवाति शरदः शतम्' ॥ २५ इति श्रीभरद्वाजऋषिप्रोक्तं वेदपादाभिदं ( धं) स्तोत्रं संपूर्णम् । शुभं भूयात् । श्रीरामचन्द्रार्पणमस्तु || राम राम राम राम राम राम राम 4119 वेदस्तुतिः श्रन्वयबोधिनीटीकायुक्ता' ॥ श्रीपरमात्मने नमः ॥ TI सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥ अथ श्रीवेदस्तुतिव्याख्या श्रीधरपूज्यपादः कृता सेव तदनुकूलाधिकपदकदम्ब संवर्द्धिता व्यक्तार्था यथा स्यात्तथा स्वीयानां सुखप्रबोधाय मयाऽत्र लिख्यते तथाs: श्रीमच्छङ्करपूज्यपादकृतभाष्यानुमतेन श्रुतीनां वाऽऽख्या क्रियते इति ज्ञातव्यम्; प्रत्रार क्रमो ज्ञेयः - प्रथममाभासस्ततः श्लोकस्तस्यान्वयोऽथंश्च ततः पूर्णा श्रुतिस्तदर्थश्च तत सिद्धान्त, इति । सर्वश्रुतिशिरोरत्ननीराजितपदाम्बुजम् । भोगयोगप्रदं वन्दे माधवं कमिनम्रयोः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy