SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ro Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING COLOPHON स्मरामि सच्चित्सुषमं वराभं, पीताम्बरं विष्णुमहीन्द्रतल्पम् ।। सरोजशङ्खादिगदा वहन्तं, चतुर्भुजं सन्मणिमण्डिताभम् ।।१।। अध्याप(य)संपुटमन्त्रः ॥ ॐ नमो विष्णवे। ॐ अस्य श्रीपञ्चमाध्यायविष्णुमहामन्त्रस्य हिरण्यगर्भो(भं) ऋषिः, गायत्री छन्दः महाविष्णुर्देवता, ॐ बीजं, नमः शक्तिः अध्यायसम्पुटने विनियोगः । सूत उवाच मार्कण्डेयेनैवमुक्तः भ्रातृभिः स युधिष्ठिरः। स्तुत्वा नत्वा समभ्ययं तमनुज्ञाप्य निर्ययो ।॥६५॥ लघुना समयेनाऽथ विनिस्तीर्याखिलापदः । स पार्थोऽनुग्रहाद् विष्णोर्लेभे राज्यमकण्टकम् ॥६६॥ ॐ श्रीं नमो भगवते वासुदेवाय सर्वजगद्वल्लभाय भव्याभीष्टार्थदाय स्वाहा ॥श्रीरस्तु ॥ ___इत्यादित्यपुराणे सौरसंहितायां वासुदेवनवाध्यायीस्तोत्रे वासुदेवचरिको नवमोsध्याय । समाप्तमिदं शुभं । सवैया मन वच काय नेत्र कटि ग्रीवा हस्त पाद व्है गलतान । पुस्तक लिप्यकृत बहुत परिश्रम से होवे है सुनों सुजान ।। नर बुधिवंत सरव जानत यह मूरख के भाव प्रासान । विनय जतन से याकी रक्षा कीजो बलदेव कहत बखान ॥६॥ सम्वत विक्रम १६४५ शके शालिवाहन १८१० तत्र कात्तिक कृष्णपक्षे तिथौ ५ भगुवासरे श्रीवीकानेरनग्ने श्रीमत् श्रीगंगासिंहजीनृपतिराज्ये पंडितजी श्री कन्हैयालाल जी सास्त्री प्राज्ञानुसार लिप्यकृतं बलदेवदास अकबराबादनिवासी ॥ सर्वं मंगलं भवतु ।। 4115. वेङ्कटेशस्तोत्रम् विङ्कटेशो वासुदेवो प्रद्युम्नोऽमितविक्रमः। सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च।१। जनाईन: पद्मनाभो विकटाचलवासिनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ।।२।। विकटेशसमो देवो न भूतो न भविष्यति । यदीदं कीर्तनं यस्य विष्णोमि (रमि)ततेजसः ।।६।। त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते । राजद्वारे पथे घोर संग्रामे शत्रुसङ्कटे ॥१०॥ X X X X X X X X Post-coloponic OPENING CLOSING For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy