SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ 20 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING देस काल वय अरु अधिकारी, नाम अपेच्छया कछु(क) बिचार। तातें अपनी मति अनुसारा, नाममाहात्म करौं उचारा ॥५॥ सास्त्र पुरांण बचन मनभावन, जीवन के विश्वास बढावन । लिष्यहौं वचन पुराननके रो, सो संनि तरिहौं जोव घनेरो ॥६॥ X X X X X X X X रसनां कृष्णनांम जब लयेउ, निरमल हृदय तिहि छिन भयेउ । हियें अनुराग उदय जब होई, पातक दूरि होहिं सब सोई॥ ज्यों सूरजिको होंत उजेरो, उदै करत ही हरै अंधेरो। विष्णुधर्मोत्तरे भक्तिसुधीदये च ऋषीन्प्रति श्रीनारदवाक्यंश्लोक:- अहो सुनिर्मला यूयं रागो हि हरिकीर्तने । अविधूय तमः कृत्स्ना नृणां नोदेति सूर्यवत् ।।१।। चोपई पापरूप हीये अनल जरत है, ताको भय नर वथा करत हैं। गोबिंदनाम मेघ झर लैहैं, तातें सबै अनल बुझि जैहैं ॥२॥ गरुडे श्लोक:- पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः । गोविन्दनाममेघौध श्यन्ते नीरबिन्दुभिः ।।३।। दोहा वरन्यौ श्रीभागौतमै, संवत्सर एह नाम । इहि विधि हरिकौं सुमरि हैं, ते पैहै विश्राम । तृतीयस्कन्धे विदुरप्रति श्रीमैत्रेयवाक्यं संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरेवं प्रभासते ॥१५३।। इति श्रीनामविरदावली संपूर्णः ॥ राम राम । 4447. परमार्चत्रिशिका ॐ नमोऽमरस्वामिने स्नानपूजनसमाधिभिः क्रमाद् यन्महात्मभिरवाप्यते पदम् । कश्चिदक्रमत एव यन्मया, तत्समर्चनमिषेण कथ्यते ।।१।। बालिकारचितवस्त्रपुत्रिका. क्रीडनेन सदृशं तदर्चनम् । यत्र शाम्यति मनो न निर्मलं, स्फीचिज्जलधिमध्यमाश्रितम् ॥२॥ किं तदनमनल्पकल्पना. जालशम्बरनिपातितात्मकम् । यत्र नास्ति सविकल्पनोज्झितः, स्फीतसौख्यशिवसङ्गमोत्सवः ॥३॥ COLOPHON: OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy