________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
पूर्व मन्वाद्याष्टादशस्मृतिषु मन्वादिभिः श्रीविष्ण नामजाप्यं पापकृतां प्रायश्चित्तं स्मृतं, तत्र विष्णुरहस्ये
तज्जप्यजपनं ध्यानं तत्कथाश्रवणादिकम् ।
तदर्चनं च तन्नामकीतनं श्रवणादयः ।। तच्छब्देनात्र प्राक्रान्तृत्वाद्विष्णरेवाभिधीयते । तथा च स्मृतिसङ्ग्रहे
स्तेनहिंसकयोः सख्यं कृत्वा च स्तेयहिंसने । प्रायश्चित्तं तु तत्कुर्यात् जपेन्नामशत त्रयम् ॥ तरिष्यामि तरिष्यामि तरिष्यामि भवाएंवम् । राम सङ्कीर्त्य सङ्कीर्त्य सङ्कोयेह न संशयः ।। इदमस्तु परार्थं वा स्वकीयार्थं तथैव च । श्रीरामभजन को नु न कुर्यात् पुरुषाधमः ।। इति [तु परमभक्त्या रामचन्द्रस्य विष्णोः , पठति च धनपापक्षालिनी नाममालाम् । दृढतरमभिमानं लोकलज्जां च हित्वा य इह श्रृणुयाद्वा रामतत्त्वं स याति ॥ पादारविन्दमकरन्दमधुव्रतेन सन्नामकीर्तनपरेण दृढव्रतेन । श्रीरामकीर्तनमिदं सुखवत्प्रयुक्तं
घाण्यं तु मे रघुपतेः क्षमयन्तु भक्ताः ॥ इति श्रीरामनाममाहात्म्ये श्रुतिस्मृतिपुराणेतिहासोक्ते अच्युताश्रमविरचिते षट्चत्वारिंशं प्रकरणं संपूर्ण । ४६।।।
अप्राप्यो रघुनायकः परिकर्वेदस्य शास्त्रस्य वा, पाठर्जातिविरक्तिबुद्धयसुयमैनवतैस्तीर्थकैः । भक्त्या निष्फलया सुरेश्वरतरुः संप्राप्यते बालको वृद्धभगवन्निधिः सुरगुरुस्तन्नाम संकीर्तये ॥१॥ प्रतिपदमेव वच्मि सत्यं भवतु जनयंदि च स हैकसत्यम् । दशरथपृथ्वीपतेरपत्यं हृदि कलयन्तु विहाय सर्वकृत्यम् ॥२॥ पठतु सकलवेदः शास्त्रपारङ्गतो वा यमनियमपरो वा धर्मशास्त्रार्थकृद्वा । अपि तु सकलतीर्थे वाजको वाहिताग्निनहि यदि हृदये रामः सर्वमेतद्व था स्यात् ।।३।। अनेन प्रीयतां रामः परमात्मा जगद्गुरुः ।
ध्यापकः सर्वदेवेषु भक्तानां कुलदैवतम् ॥४॥ इति श्रीसंपूर्ण ॥ श्री अस्तु ।
COLOPHONI
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org