SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) (सु) यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमसु (शु) द्धं वा मम दोषो न दीयतं ॥ १ ॥ जठरप्रिष्टीकटिग्रीवास्तथा दृष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालितम् ॥२॥ ॥ गुरुचरनकमलेभ्यो नमः ॥ संवत् १८३२ वृषे साके १६६७ का कालकंसुकलपक्षे तिथू भोमवासरे लिपीकृतं मकारक्ष्स || श्री || || श्री ॥ ॥ श्री ॥ 3798. शिवोत्कर्ष प्रकाशः हंतु महता वधेन विश्वस्य जन्तोरधमस्य दीक्षितमन्त्रोऽपि तस्य दैन्यतां स्पष्टीचकार, एवं च शिवे सकलशास्त्रप्रणेतुविरिञ्चादेरपि हेतुत्वाच्छास्त्रयोनित्वरूपपरब्रह्मत्वरूपोतकर्षसिद्धिर्निराबाधेति तत्त्वम्; ननु विष्णुपादोद्धतगङ्गाधारत्वाद्र ुद्रस्यापकर्षो दुर्वार एव तदुक्त' भागवते Post-colophonic : OPENING : CLOSING : OPENING : - इत्यादाविति चेत्, अत्र ब्र ूमः - "यच्छोचनिः सुतसरित्प्रवरोदकेन तीर्थेन मूढधिकृतेन शिवः शिवोऽभूत् ।" Jain Education International पाद्म े श्लोक:-- गङ्गा विष्णुपदी शिवेन शतधा मूंना धृता सादरं, युक्तं तत्कथमन्यथा सुघटते सेशं पुनात्यादिकम् । नायं श्रीगिरिजापतेरपचये हेतुर्भवेत् कर्हिचित्, श्रीकृष्णेन कुचेलपादसलिलं मूर्द्ध ना धृतं तत्कथम् ॥ तथा च प्रत्यक्षानुरोधात् त्रुटेरप्यवयवावयवसिद्धिरिति चेत्, न, घटादिप्रत्यक्षे तस्य हेतुत्वायोगात् । श्रन्यथा सकलकपालिकानाशात् कपालनाशेन घटनाशस्तत्र विनाशात्प्राक् क्षणे सत्यप्यालोकादिसमवधानेऽप्रत्यक्षतापत्तेः कपालिकानाशक्षणमादाय संयुक्तसमवेतसमवायस्य । श्लो. ६६० 3799. सारचन्द्रिका ॥ श्रीप्रमात्मने नमः ।। लोष्यते शारचन्द्रिका | कवि सप्तः ॥ यै: प्रेमाम [लकीम] लोज्वलगलत्पीयूषधाराधरप्रोक्ति प्रोढिविराजमान रसनापाशैश्चिरं बध्यते । नानाकेलिकलाकलापवि[ल ] सत्पाण्डित्यविख्यापितश्रीकृष्णोऽपि च तान् प्रणोति शिरसा भट्टो जगन्नाथकः ||१|| ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः । विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥२॥ चाण्डालोsपि मुनिश्रेष्ठो विष्णुभक्तिपरो यदि । विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधमः ॥३॥ 5 For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy