SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) 3 OPENING: CLOSING : 3780. भगवद्भक्तिमाहात्म्यम् ॥ श्री गणेशाय नमः ॥ पाकुञ्चितोरुबाहुभ्यां रिङ्गमाणं व्रजाङ्गणे। श्रीनन्दनन्दनं वन्दे प्राचां वाचामगोचरम् ॥१॥ विनायकं नमस्कृत्य सा (शा) रदां सर्वकामदाम् । भक्तिमाहात्म्यचरितं कुर्वेऽहं मैथिलो द्विजः ॥२॥ यथा मे मतिरुत्पन्ना भक्तिमाहात्म्यवर्णने । यथा मेऽनुभवो यातो वक्ष्याम्यने सविस्तरम् ॥३॥ खण्डत्रयं विधास्येऽहं ग्राथेऽस्मिन्नातिविस्तरम् । प्रथमं विष्णुखण्डं च शिवखण्डं च ततः परम् ॥४॥ तृतीयं शक्तिखण्डं चेत्येतत्खण्डत्रयं शुभम् । भक्तिहि सर्वलोकानां मातेव हितकारिणी ॥५॥ रुक्माङ्गदस्य च राजर्षमयूरध्वजभूपतेः । प्रह्लादचरितं श्रुत्वा मुच्यते सर्वसंकटात् । कीर्तनं सर्वपापघ्नं हरिभक्तिप्रदायकम् ॥२८॥ हरिभक्ति च सुदृढां लभेत् जन्मनि जन्मनि ॥२६॥ एवमन्ये तु चाने भक्तास्तेषां तु कीर्तनात् । हरिभक्तिमवाप्नोति ततः प्राप्नोति वाञ्छितम् ॥३०॥ इति श्रीभगवद्भक्तिमाहात्म्ये कथितं मया । प्रीत्यै भूयाद् भगवतः श्रीकृष्णस्य दयानिधेः ॥३१॥ भूत्वा प्रसन्नो भगवान् निजभक्तानुकोत्तनात् । ददात्वभि(मतं)नृ णो श्रोतृ णां सर्वसिद्धदः ॥३२॥ प्रसीदतु हरिः श्रीमान् भगवान् भक्तवत्सलः । तद्भक्ता मे प्रसीदन्तु तस्मै तेभ्यो नमो नमः ॥३३॥ षट्सहस्रमिह श्लोका: उक्तास्सप्तशताधिकाः । शो(सो)नपञ्चाशवधिकं सर्गानां च शतं शुभम् ।।३४॥ इ श्री द य म चंद कृ भ व क्ति हात्म्यं संपूर्ण १५० ।। संवत् १९१७ मिति वंशा[ख] सुदी १, पठनाथं इश्वर वोहरे हस्ता प्रक्षर गोपाल । 3795. रामनाममाहात्म्य ॥श्रीगणेशाय नमः । श्रीमते रामानुजाय नमः ।। चिद्दोषं चिद्गुणं चैकं चिद्र पं त्वखिलं जगत् । कवीनां भाति यद् ज्ञानात् तं विष्णु नौमि चित्सुखम् ॥१॥ मायया यो विचित्राभस्तथाहं ममता नणाम् । सछो नश्यन्ति पापौघा नमस्तस्मै चिदात्मने ॥२॥ COLOPHONI Post-colophonic: OPENING: Jain Education International For Private.& Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy