SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: CLOSING: 3772. नम्ब्यव्रतसिद्धान्तज्योत्स्ना ॥ श्रीगणेशाय नमः ॥ श्रीमती गौरवर्णाङ्गी श्यामां श्यामललामिकाम् । श्यामाङ्गभूषणं वन्दे कृष्णं नम्बसुखाश्रयम् ॥१॥ नमस्कृत्य जगद्वन्ध निम्बादित्यं भवच्छिदम् । पूर्वसिद्धान्तवाक्येन वर्षकृत्यं प्रतन्यते ॥२॥ कृष्णक्रीडान्वितां लीला यः करोति नपोत्तम । स याति परमाख्यान स्थानं प्रष्टानुमोदकः ।। इति ग्रन्थान्ते मङ्गलं दर्शयति गोपालं वल्लवीं वन्दे नित्यरासरसोत्सुकम् । राधा कृष्णात्मिकां कृष्णं राधात्मकमनुत्तमम् ॥१॥ नाहं विप्रो न भूपो न कृषिरतजनो नापि शूद्रोऽवरश्च नाहं शेवो न शाक्तो न च गणपतिः सूर्यकोाधिकारी। नाहं वर्णी गृहस्थो विपिनहितरतिः कर्महारी यति किन्तु श्रीपङ्कजा ः परमसुखनिधेः कृष्णचन्द्रस्य दासः ॥२॥ सुषियः क्षम्यतां सम्तो मम धाटय कृपालवः । सङ्ग्रहः स्वप्रबोधार्थ कृतो नानानिबन्धतः ॥३॥ इति श्रीमत्परमवैष्णवाचार्यश्रीमनिम्बादित्यमतानुयायिश्रीमत्तुलारामाभिधाविदितचरणचिन्तकेन धनीरामेण कृतायां नम्ब्यव्रतसिद्धान्तज्योत्स्नायां द्वादशमासवतोसवविशेषविधिर्नाम द्वितीयोल्लास: २ समाप्तोऽयं ग्रन्थः संख्या १३०० । मन्त्रप्रवर्तकत्वं यामले नारायणमुखाम्भोजान्मन्त्रस्त्वष्टादशाक्षरः । आविर्भूतः कुमारस्तु हीत्वा नारदाय च । उपदिष्टः स्वशिष्याय श्रीनिम्बार्काय तेन हि । सनत्कुमारागमे भगवान् मद्यागं मानसं चादी कुमारेभ्यो हृदाऽवहम् । तैः स्वशिष्यप्रशिष्येभ्यश्चैतिटन प्रवत्तितः ॥१॥ केवलं वेदमाश्रित्य कः करोति विनिर्णयम् । बलवान् लौकिको वेदाल्लोकाचारं तु कस्त्यजेत् ।।२।। केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥३॥ संवत् १९.१४ मिती मृगशिर] वद ११ गुरुवासरे ।। श्रीरस्तु ॥ कल्याणमस्तु श्रीश्री। COLOPHON : Post-colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy