SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ APPENDIX ( Extracts from important manuscripts ) OPENING : CLOSING : 3771. गुरुभक्तिमन्दाकिनी ॥ श्रीकृष्णाय गोपीनयनोत्सवाय रुक्मिणीकान्ताय सत्यभामाप्रियाय नमः ॥ वन्दे श्रीश्रीनिवासायं वेदान्ताम्बुजभास्करम् । प्रपन्नजनसंत्राणलब्धदीक्षं जगद्गुरुम् ।। इह खलु सकललोकस्य हितं चिकीर्षुर्भगवान पाञ्चजन्यावतारो निरतिशयवात्सल्यकारुण्यादिगुणो निजाश्रितसंरक्षणलब्धदीक्षः श्रीश्रीनिवासाचार्याभिधो ब्रह्मरुद्रन्द्रादिकिरोटेडितपादपीठवेदान्तैकवेद्यपरब्रह्मादिशब्दाभिधेयश्रीपुरुषोत्तमायाऽवनितलावतीर्णजगदुद्दिधि (धी)घु स्तदचिन्त्यानन्तशक्त्युपब हितानन्तशक्तिं श्रीसुदर्शनावतारं नियमानन्दसमाख्यं ह्याद्याचार्य निजगुरु मिताक्षरेण स्तोत्रेण तुष्टाव, तस्य व्याख्यानं पदार्थमात्रेण विभाल्यते तत्प्रसादकप्रयोजनेन जयजयेति-हे नियमानन्द ! त्वं जय जय स्वोत्कर्षमाविष्कुरु०। ननु स्यादेतद्भक्त्तयादीनां दातृत्वं तदानादिशक्त्याश्रयत्वयोगाच, यदि कश्चिदन्यो मत्समोऽभ्यधिको वाऽऽचार्यान्तरो न स्यान्न त्वेतदस्तीत्याशङ्कय सम्बोधनान्तरमाह-भो प्राचार्यशिरोमणे ! इति प्राचार्येषु मुख्यस्त्वमेव सम्प्रदायप्रवृत्त्यर्थमवतीर्णत्वात् अन्येषां तु तव मतैकदेशानुयायित्वाच्चेति प्राचार्यशिरोमणित्वयोगाभिप्रायः ॥४१॥ श्रीश्रीनिवासगिरिजा ह्य द्याचार्याब्धिगामिनी। श्रेयस्तनोतु साधूनां गुरुभक्तिसरिद्वरा ॥१॥ श्रीगुर्वनुग्रहो ध्येयः संसाराब्धेश्च कुम्भजः। अज्ञानतमसो भानुमुक्तिदाने हरिर्यथा ॥२॥ वन्दे श्रीनियमानन्दं नियमेन निजाश्रितान् । आनन्दयन्तमाचायं चक्ररूपिणमीश्वरम् ॥३॥ वैकुण्ठाब्धिसमुद्भूतः श्रीनिवासार्य चन्द्रमाः। सतां बुद्धौ जयत्यद्धा कर्मतापतमोपहा ॥४॥ हरिः ॐ तत्सदिति हयग्रीवानुग्रहजीवनेन श्रीस्वभूदेवपदानन्याश्रितेन पुरुषोत्तमप्रसादास्येन वैष्णवेन विरचिता गुरुभक्तिमन्दाकिनी समाप्ता । शुभं भूयात् ।। भाद्र मासि सिते पक्षेतिकृतां तिथी । प्रतिपदि स्विथौ शनी ग्रहवेदवसुक्वन्दे लिखितो हि लघुस्तवः ।। COLOPHON: Post-colophonic For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy