SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 88 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) यादृशं पुस्तके दृष्टम् तादृशं लखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥१॥छ।। शुभं भवतु संघस्य ॥छ।।। In a different handwriting परमगुरुश्रीपाणंदविमलसूरिशिष्यश्रीधनविमल-गणिशिवविमलगरिण-सीद्धविमलपठनार्थ ॥ OPENING 3723. यशोधरचरितम् - ॥०॥ श्रीपार्श्वनाथाय नमः ।। नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौली दधति नम्राणां मङ्गल्यामक्षतश्रियम् ।।१।। स्तुमः श्रीशान्तिनाथस्य क्रमच्छायाद्रमद्वयम् । यस्मिन्नधान्तविश्रान्तर्द्वन्द्वतापो न वेद्यते ।।२।। मनोदृशि यदगां दिव्याञ्जनवियोजनम् । कल्याणनिधिलाभाय संताने मितमाश्रये ॥३॥ भक्तिप्रबो द्विजिह्वोऽपि प्रापोच्चपदसम्पदम् । यस्मिन्नस्मि नतो भक्त्या तं श्रीपार्वजिनेश्वरम् ।।४।। तं नमामि जिनं वीरं यदुत्था त्रिपदी नदी। क्षमाधरगुरु प्राप्य विश्वं व्यापास्तु कल्मषा ॥५॥ समस्तेभ्यः शुभज्ञानवदान्येभ्यो जगत्त्रये । त्रिकालविषयेभ्योऽपि जिनेन्द्रोम्यो न श्रीविद्यावास्तुहस्ताभ्यां वाग्देवी पद्मपुस्तकम् । जीयाद्दधाना दौर्गस्यदुःखोच्छेदाय देहिनाम् ॥७॥ नमोऽस्तु गुरुचन्द्राय यस्करस्पृष्टमूर्द्धनि । प्राविर्भवन्ति भध्येऽस्मिन्नपि वाक्यसुधारसः ।।८।। जयन्त्यन्येऽपि ये सन्तो भवपङ्कऽपि पद्मवत् । न लिप्यन्ते सदात्मानं दधाना भवनोत्तरम् ।।।। इत्थमेताननुज्ञाप्य भावोल्लासवशादहम् । मन्दधीरपि संक्षिप्तमतीनां हितकाम्यया ॥१०॥ अनन्तसुखसर्वस्वनिधानाख्यानबीजकम् । दुष्टमोहविषद्रोहापोहगारुडमुत्तमम् ॥११॥ समस्तविपदुच्छेदसिद्धमन्त्रमयन्त्रितम् । इसम्पदल्लीनां कदकंदलनाम्बुदः ॥१२॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy