________________
Rajasthan Oriental Research Institute, Jodhpur
OPENING
CLOSING
OPENING
CLOSING 1
COLOPHON
Post Colophonic
Jain Education International
यथा
(2) कुमारपालसम्बन्ध
|| श्रीकुमारपालस्य कंचित् स्वरूपं लिख्यते ॥ तेन राज्ञा ७२ सामंतभूपालाः स्वाग्राहिताः ।
८
कर्णाटे १ गूर्जरे २ लाटे ३ सौराष्ट्र ४ कच्छ ६ सैन्धवे ६ । उच्च ७ चैव भंभेर्या = मारवे 8 मालवे १० तथा ॥१॥ कोंकणे च तथा राष्ट्र कीरे जालंधरेऽपि च । सपादलक्षे मेवाडे दीपे जालंधरे पुनः ||२||
इति १८ देशेष्वमारिपटहो दापितः । श्रन्येषु १४ देशेषु धनबलेन मंत्रीबलेन जीवरक्षाः कारिताः ॥ १ ।
श्रीपत्तने कुमारपालेन पितुस्त्रिभुवनपालस्य प्रासादः कारित: ७२ कुलिकायुतः । २५ प्रतिमा रत्नमयाः । २४ स्वर्णमयाः । २५ रूप्यमयाः । १४ भारमयाः । मुख्यप्रासादे १२५ अंगुल प्रमाणारिष्टरत्नमयाः कारिताः । तत्र द्रव्यव्ययः ९६ सहस्रप्रमाणं कृतम् । सर्वत्र स्वर्णमयाः कलशाः प्रासादे कारिताः ।
3722. यशोधरचरितम्
|| || श्रीमदारब्ध देवेन्द्रमयूरानन्दनर्त्तनम् । सुव्रताम्भोरुहं वन्दे गम्भीरनयगर्जितम् ||१|| अस्माकं जिनसिद्ध श्रीसूर्य पाध्यायसाधवः । कुर्वन्तु गुरवः सर्वे निर्वाणपरमश्रियम् ॥२॥ श्रीमत्समन्तभद्राद्याः काव्यमाणिक्यरोहरणाः । सन्तु नः सन्ततोत्कृष्टाः सूक्तरत्नोत्करप्रदाः ॥३॥ श्री पार्श्वनाथ काकुत्स्थचरितं येन कीर्त्तितम् । तेन श्रीवादिराजेन दृब्धा याशोधरी कथा || इतिहास समासोऽयमत्राव हितचेतसम् ।
श्रवन्ति शुभान्युच्चै निर्जीर्यन्त्यशुभान्यपि ॥५॥ धर्मे वर्त्मनि तेजसा नियम (य) न् वर्णास्तथैवाश्रमान्, वृद्धाराधनया हृषीकविजयादुत्तीणं विद्यार्णवः । पारावारपरम्परीणपरमख्याति ( नंवं ) नंयोत्कृष्टधी
रासेविष्ट यशोधनो नरपतिर्दीर्घा त्रिवर्गश्रियम् ॥६७॥
87
इति समाप्तं चरितम् ॥ छ ॥
संवत् १४८८ वर्षे अश्वनि वदि एकादश्यां भौमवारे मयालेखि ।
श्रीवादिराज महाकविविरचिते श्रीयशोधरमहाराजचरि [त्रे ]चतुर्थः सर्गः
For Private & Personal Use Only
www.jainelibrary.org