SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 86 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-(A) (Appendix) OPENING CLOSING : 3670. चन्द्रचरित्रप्रशस्तिः ॥अथ प्रशस्तिः ॥ श्रीवीराहद्गौतमसुधर्मजम्बूप्रभूरुकेवलिनः। . अभवन् श्रुतकेवलिनः प्रभवाद्याः स्थूलभद्रान्ताः ॥१॥ तत एवार्यमहागिरिसुहस्ति मुख्याश्व (श्च) वज्रपर्यन्ताः । दशपूर्वधरा प्रभवंस्तस्मात् श्रीवत्रसेनगुरुः ॥२॥ तत्शिष्याश्चत्वारश्चन्दो १ नागेन्द्र २ निवती ३ अपरी (र:)। विद्याधर ४ स्त्वमीम्यो गच्छचतुष्कं प्रवृत्तमिह ॥३॥ श्रीदेवरत्नसूरिप्रवरास्तत्स्थापिता गुरुगुणाद्या(ढ्याः) । गुरुसेविनो जयन्ति प्रथितानेकोत्तरग्रन्थाः ।।४।। तेषां सतीर्या एषां बिभ्रन् शिष्यत्वमस्ति पण्डितकः । नामार्थशीलसिंहो यो भट्टवादिनं जितवान् ॥४६॥ तेनोदधिनिधिवेदेन्दु १४६४ मितेऽब्दे माघवोज्ज्वलचतुर्थ्याम् । रविवारे रचितमियं (दं)श्रीचन्द्रचरित्रमतिरुचिरम् ॥५०॥ एतद्रचनापुण्यात् स्तात् सुलभं कत्त भव्यजीवानाम् । बोधिवसुवाच्यमान (नं) विबुधैरिदमिह चिरं जयतु ।।११।। श्रीशीलसिंहपण्डितशिष्येन कृता च शीलहंसेन । जितगर्वस्वकगुरुगरणभक्त्या विपुला प्रस(श) स्तिश्रीः ॥५२॥ इति प्रसस्तिः ग्रंथानथ ३२७२ अक्षर श्री श्रीचन्द्रचरित्र संपूर्णम् ॥ श्री श्री केडलिप्रसस्तपरंपरापाट्ट सपूर्णमिदं श्रेयम् ।। COLOPHON : OPENING: 3700. (1) पत्तनोत्पत्तिः ॥०॥ अथ पत्तनोत्पत्तिलिख्यते ।। सं० ८०२ वनराजराज्यं वर्ष ६० । ८६२ योगराज़राज्यं वर्ष ३५। ८६७ क्षेम. राजराज्यं वर्ष २५ । ६२२ भूयडराजराज्यं वर्ष २६ । ६५१ वरसिंहराज्यं वर्ष २५ ।) ६७६ रत्नादित्यराज्यं वर्ष १५। ६५१ सामंतसिंहराज्यं वर्ष ७ । एते चापोत्कटराजानः वर्ष १९६ । अथ सामंतसिंहराजभगिनीनीलादेवीजश्चौलुक्यो मूलराट् पत्तने राजा जातः॥ ___तत: सं० १२३३ वर्षे तस्य मूलदेवस्य लघुभ्राता भोलउभीमदेव राज्यं कृतम् ॥छ। सोलंकीना ११ राजा यया । ३०० वरस सोलंकीए राज्य कीधु। पछै वाघेला राज्य बैठा । वाघेलां पछी म्लेछ थया। इति श्रीपतनपट्टावली संपूर्णाः ।। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy