SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING COLOPHON : OPENING CLOSING तज्जन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मलो... कमांक [व] बुद्धिविबुधजनचमत्कारचारित्रपात्रम् । प्राप्तः संघाधिपत्वं दुरितविजयिनीं सूत्रयन् संघयात्रां Jain Education International धर्मस्योज्ज्वल्यमाघात् कलिसमयमयं कालिमानं विलुप्य ॥७॥ श्रन्येद्युर्भक्तितो मौलो निधाय करकुड्मलम् । तेन विज्ञाप्यपित (विज्ञापितः) श्रीमान्नर चन्द्रमुनीश्वरः ॥८॥ स्वकराम्बुजस्य शिरसि न्यस्तस्य माहात्म्यत:, प्राप्तं जंभजितापि दुर्लभतरं संघाधिपत्यं मया । धर्मस्थानशतानि दानविघयस्ते ते च सन्तेनिरे, चेतः सम्प्रति जैनशासनकथाः श्रोतुं ममोत्कण्ठते ॥६॥ इत्यभ्यर्थनया चक्र वस्तुपालस्य मन्त्रिणः । नरचन्द्रमुनीन्द्रास्ते श्रीकयारत्नसागरम् ॥ १० ॥ एवं निरतपुरुषोपविष्टं सन्तः परद्रोहम हो विहाय, दृष्टान्तमंतमनसं निवेश्य | विश्वोपकारे सततं यतताम् ॥११॥छ । इति श्रीमलधारिश्रीदेवानन्दसूरिशिष्य श्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे धनचरित्रं नाम त्रयोदशस्तरङ्गः समाप्तः ॥ In a different hand wriling पं० श्रीप्राणंद विजय गरिशिष्य ५ हर्षविमलस्य प्रतिः ॥ 85 3655. कथासङ्ग्रहः श्रीप्रन्तरिक्षप्रभुपार्श्वनाथः श्रेयांसि स प्राणिभृतां तनोतु | यदंगसंपक्कि पयो निपीय श्रीपालराजाऽजनि नष्टकुष्ठः ||१|| एकदा रावणप्रेषितो मागच्छतः । पूजां विना भोजननियमः भोजनकाले बालुका निर्माय श्रीपार्श्व प्रतिमां पूजयतः ॥ तनिशम्य नृपः शतमूढकमानान्न पाश्वर्य [द] त्वा स्वदृग्पुरः परिवेशयति तथापि क्रु ( क्षु) धितो मंत्रिणा तदोक्तमेष देवो वा दानवो वा राज्ञापि भक्ति कृत्वा पुष्टं शक्रः स्वरूपं प्रवाद्यरत्नकोटीः प्रवृष्य श्रावयित्वा च दिवमगात्, राजा संघेशोऽभूत्, दर्श विलोकयतः केवलं जज्ञे ॥ १६ ॥ इति श्री मिकथा ल्पे दंडवीर्यकथा | For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy