________________
84
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-(A) (Appendix)
अत्र च प्रत्यक्षरगणनया ग्रंथानमनुष्टुभां किंचिन्न्यूनसप्तत्रिंशच्छतान्यंकतोऽपि ।३७४०॥ संवत् ११५८ फागुणवदि द्वितीया लिखितमिदं ।
3631. संग्रहणीरत्नं सस्तबकम् __18 illustrations on ff. Ib, 3a, 8a, 14a, 24a, 25a, 27a, 30a, 31b, 33a, 35a, 40a, 4ob, 471, 49a, 504, 52a, 62a, and ___13 flowery illustrations on ff. Ta, I4b, 16a, 18a, I9a(2), 20a, 21a, 22a, 44a, 59b and 6ab.
OPENING:
3653. ॥०॥ ॐ नमः सर्वज्ञाय प्रानन्दp मकन्दलाः सुचरितश्रेणीपताकाञ्चलाः,
क्षुद्रोपद्रवतान्तिशान्तिकविधिव्यापारवारिच्छटाः । ब्रह्मज्ञानमहः स्फुलिंगततयः श्रीवल्लरीपल्लवाः,
श्रीनाभिप्रभवप्रभुकमनखज्योत्स्नाकुराः पान्तु वः ॥११॥ मृगाङ्कमूतिर्दुरितान्धकार,
प्रशान्तये शान्तिजिनः स वोऽस्तु ।। विधायि यद्वासुधया तु कष्णियोः
पथि वजन्त्याप्य जरामरं जगत् ॥२॥ श्रीवर्धमानः प्रभुरस्तु वः श्रिये
श्रयन्नपूर्वा भुवनकमित्रताम् । यः कौशिकस्यापि विलोचनोत्सवं,
__ चकार चण्डत्वमगाच्च न क्वचित् ।।३ । शिष्यो हर्षपुरीयगच्छसवितुःश्रीमन्मुनीन्द्रप्रभो
र्देवानन्दमुनीन्द्रपारिणकमलोन्मीलप्रतिष्ठोदयः । श्रीदेवप्रभसूरिवाङ्मयमहाभैषज्यशाम्यन्मन
स्तन्द्रः श्रीनरचन्द्रसूरिरुदयी प्रीणाति विश्वम्भराम् ॥४॥ पीयूषबंधुरतरास्तरसा निहत्य,
हालाहलं समदवादमयं बुधानाम् । चौलुक्यभूमिरतिसंसदि यस्य वाचा
केषां न चेतसि..."मुदयांबभूवुः ।।५।। इतश्च-प्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः
श्रीविश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः । सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्यात्मभू
रासाराज इति श्रुतः श्रुतहरस्तत्वावाचो मे बुध. ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org