SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur कुत्वा यह त्तिमिमां पुण्यं समुपाजितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीतिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्च श्छायाश्रितप्रशुरनितभव्यजन्तुः ।।१।। ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवन्दः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामाऽस्ति ॥२॥ एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधि स्तुंगत्वात्सुकृतक्षमाधरपतिः सौम्यस्वतारापतिः । सम्यग्ज्ञान विशुद्धसंज (य) मतपःस्वाचारचर्यानिधिः, शान्तः श्रीजयसिंघसूरिरभवन्निःसंगचूडामणिः ॥३॥ रत्नाकरादि वै तस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणप्रभुः ।।४।। श्रीवीरदेवविबुधः सन्मन्त्राद्यतिशयप्रवरतोयः । द्र म इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ।।५।। तथा हिमाझा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुविनियंदुज्ज्वलवचः पीयूषपानोद्यते गीर्वाणैरिव दुग्धसिंधुमथने तृप्तिर्न लेभे जनैः ॥६॥ कृत्वा येन तपः सुदुःकरतरं विश्वं प्रबोध्य प्रभो. स्तीर्थे सर्वविदः प्रभावितमिदं तस्तैः स्वकीयगुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्य निबद्ध स्पृहं, यस्याशास्वनिवारिते विचरति श्वेतांशुगौरं यसः (शः) ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥८॥ विस्फूर्यत्कलिकालदुस्तरतमःसन्तानलुप्तिस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सत्यज्ञानकरैश्चिरन्तनमुनिक्षुन्नः समुद्योतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥६॥ तच्छिष्यलवप्रायैरवगीतार्थापि शिष्टजनतुष्टय । श्रीहेमचन्द्रसूरिभिरियमनुरचिता शतकवृत्तिः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy