SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 82 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) COLOPHON : Post-Colophonic Jain Education International स एष गच्छाधिपतिर्विभाति, सूरीश्वर : श्रीविजयाद्दयारूयः । यस्य प्रभावेन च पञ्चमेऽपि, चतुर्थभावं समवाप धर्मः ॥२०॥ तैरनुग्रहथिया विधिरेष दर्शितो मयि च शास्त्रसमुत्थः । तत्कृते च मयका रचितोऽयं, ग्रन्थ श्रागमपदैश्च पुराणंः ||२१|| तद्गच्छपुष्करदिवाकरनीसुतुल्याः, श्रीभावसागरबुधप्रथितासिधानाः । निधीश्वराः शास्त्रविचारदक्षाः ||२२|| तेषां विनेयलेशेन भोजेन रचितोक्तिभिः । परस्वात्मप्रबोधार्थं द्रव्यानुयोगतर्कणा ||२३|| इति श्रीद्रव्यानुयोगतर्करणायां कृतिभोजविनिर्मितायां समाप्ति सन्दर्भाध्यायः पंचदशमः १५॥ तदन्तिषच्छ्रो विनितादिवारां संवत् १८६५ रा शाके १७६० रा प्रवर्त्तमाने मासानां उत्तममासे श्रावण शुक्ल ३ तृतीयायां भृगुवासरे लिपिकृतं बोडा गणेशदास पठनार्थं || शुभवंतु ॥ | श्रीरस्तु ॥ 3605. शतकवृत्तिप्रशस्तिः ० शुद्धघमानान्तःकरणो बंधस्य सर्वदुःखरूपत्वात् तत्कारणानां परित्यागे मोक्षस्य सर्वोत्तमसुखरूपत्वात्तत्कारणानामुपादाने यत्नं करिष्यति तं च कृत्वा प्रज्वलितप्रकृष्टावबोधप्रदीपविघटित मोहांधकारनिकरः समुत्सलितालप्तपूवं दुर्व्वारवीयं प्रसरः शुक्लध्यानकुठारधारा संपातसंगितकर्म संहति निगडो विपाटितातिनिबिड रागद्वेषकपाटसंपुटो विनितातिदुष्टसन्निहित कषायसुभटाभिमानो विनिर्गत्य चिरकृतावस्थितिसंसारचारकगृहान्मुक्तजन्तुनिवासयोग्यं निश्शेषभयविप्रमुक्तं निस्सोमसुखसंदोहास्पदं यथेप्सितं सुविशुद्धं सिद्धिसोधमध्यास्तरु (इ) ति गाथार्थः ॥ छ || विनेयहिता नाम शतकवृत्तिः समाप्ता ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयात्र संरचितः । न पुनः स्वमनीषिकया तथापि यत्किचिदिह वितथम् ॥ १॥ सूत्रमतिलंध्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीय दोषगुणयोस्त्यागोपादानविधिकुशलः छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धि विरहितानां विशेषतो मद्विधासु ( घेषु) सताम् ||३|| ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy