SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 81 ग्रन्थादौ पाचरन् अनुबन्धचतुष्टयं दर्शयन्न व चिकीषितं प्रतिजानीते। अथ सूत्रम् श्रीयुगादिजिनं नत्वा कृत्वा श्रीगुरुवन्दनम् । प्रास्मोपकृतये कुर्वे द्रव्यानुयोगतर्क गाम् ॥१॥ व्याख्या-तत्र प्रथममियदेवतानमस्करणेन स प्रयोजनाभिधेयो दर्शित: आद्यपदद्वयन मङ्गलाचरणं नमस्कारकरणं च १ आत्मार्थिन इहाधिकारिणः २ तेषां अर्थबोधो भविष्यतीति उपकाररूपं प्रयोजनं ३ द्रव्याणामनुयोगोत्राधिकारः ४ अथ द्रव्यानयोगइति कः शब्दार्थः । अनुयोगो हि सूत्रार्थयोाख्यानं० CLOSING श्रीवीरपट्टाधिपतिर्बभूव, सूरिः सुरत्नाद्विजयो यशस्वी। यस्मिन् समुद्र विविशुः समग्रा धियः]सुनद्यश्च चतुर्दशापि ॥११॥ तत्पट्टोदयशैलसंगतरविमिथ्यस्त (त)मस्त्रासनः, भव्याम्भोरुहभासने सुविपुलं ज्ञानो(ना)नवारंवहः । ..... ग्राहग्रहतारतारकमिलद्दोषाविलं पुक्कर, शोभावद्विद... भूव विजयाच्छीमत्क्षमाधीश्वरः ॥१२॥ मदनो निहतः स्वरूपसस् (शस्त:) तरसा येन जित: सुराचलः । महसा सहसा सहस्ररुक, विजितः सौम्यतसा (दृशा)सुधाकरः ॥१३॥ वचसा वचसामधीशिता, कविताभिः कविरीशवत्तया। हरिरेव जितो यशस्विना, विदुषा केन स चोपनीयते ॥१४॥ युग्मम् सरस्वती यस्य मुखाग्निरन्तरा, प्रकाशमासादयति प्रभाविनी। हिमाद्रिपद्माहतो(ता)निरत्यया, __ सरिद्वरेवामरलोकपूजिता ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy