________________
80
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-(A) (Appendix)
CLOSING : & COLOPHON:
दीवो अंधार टाली घरमा घटादिक स्वपरवस्तु प्रकाशे तिम जिनवर अज्ञान टाली जग प्रकाशइं। एहवा वीरजिन प्रति नमिऊरण कहिंता २ प्रणमीनें मन-वचन कायाई भणामि कहिं० तिम प्ररूपीस्य, अबुह क० संक्षेपमति प्राणीने, बोहत्यं कहि. ज्ञान. ने अर्थे जीवद्रव्यनुं स्थूलभेदें औपाधिक स्वरूप प्रति थोडुस्यं अल्पबुद्धि छु स्थूल व्यवहारथी जे रीति भरिणअं कहितां प्ररूप्यूं तथाविधपूर्वाचाई एतलई स्वकपोलकल्पित शंका टालि ॥१॥
संवत्सोमगिरीशाक्षिसंज (य)माह्वय १७३१ वत्सरे । आश्विनस्य सिते पक्षे पञ्चम्यां गुरुवासरे ॥१॥ श्रीविज[य] राजसूरे राज्ये प्राज्ञेशभानुविजयानाम् । जीवविचारटबार्थः शिष्यभुजिष्येण लिखितोऽयम् ॥२॥ विरुद्ध लिखितं चात्र संभ्रमेण भ्रमेण यत् । कृपामाधाय मयि तत् (द्)विसो (शो)ध्यं सुधियां वरः ॥३॥ ॥ इति श्रीजीवविचारप्रकरणटबार्थ संपूर्ण ॥ श्लो ५५१
OPENING
3557. द्रव्यानुयोगतर्करणा
॥ श्रीगणेशाय नमः। श्रियां निवासं निखिलार्थवेदकं,
सुरेन्द्रसंसेवितमन्तरारिघम् । प्रमाणयुन्न्यायनयप्रदर्शकं,
नमामि जैनं जगदीश्वरं महः ॥१॥ यदीयगोभिर्भवनोदरस्थितं,
कुवादभूच्छायभरं निवार्यते। द्रव्यादियाथात्म्यमपि प्रकाश्यते,
जयत्यधीशः स जिनत्रयी तनुः ।।२।। वन्दे वीरपरम्परावियदहनथिं सनाथं श्रिया,
गाम्भीर्यादिगुणावलीप्रविलसद्रत्नोघरत्नाकरम् । विद्यादेवपुरोहितप्रतिनिधिं श्रीमत्तपागच्छप
प्रख्यातं विजयाद् दयागणधरं द्रव्यानुयोगेश्वरम् ॥३॥ श्रीभावसागरं नत्वा श्रीविनीतादिसागरम् । प्रबन्धे तत्प्रसादेन किञ्चिद्वयाख्या प्रतायते ॥४॥ सद्भावयुक्त श्रीमन्तं सुविनीतं गुरु मुदा ।
प्रणम्य रम्यभावेन सूत्रवृत्ती प्रतायते ॥५॥ चिकोषितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं इतृदेवतानमस्कारादिरूपं मङ्गलं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org