SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 79 सदाग्दोल्यमानपताकापटपटुक्वरस्किकिरणीकलरवव्याजेन निजिमाशी:परम्परां तेभ्यः सततं प्रयच्छंति यत्रातिवृद्धाः श्रीजिनेन्द्रप्रासादश्रियः।। यत्र च कैलाशायमानस्थानस्थानमंदिरस्फारस्फुरदभ्रंकषशिखरविसरसंघट्टसंघर्षणचकितचकित इव गगनमध्ये मध्यदिने मन्दं मन्दं नयति रविरथं सारथिः ॥ महासतीसततदुस्तपतपःकरालकरवालवारवारप्रहारप्रहतप्रबलकलिकरीन्द्रकुम्भकुम्भस्थलोच्छलितपतितव्यक्तमुक्ताफलस्तोमकलामविकलामाकलयंति प्रतिकणं (लं) सकला हरितहरितांकुरनिकरवत्तिनो यत्रावश्यमवश्यायजलबिन्दवः॥ यत्र च सकलविवेकिलोकानालोक्यात्यंतमहत्सेवारसवशेन सततोदयमहामहिममहनीयान्नित्योदयाभिकांक्षया भगवन्तं प्रसादयितुं तत्प्रसादेष्वतिनिम्मलसुवापकोपलेपप्रतिविम्बच्छलेन यथावसरं कृतावतारा. वुपलक्ष्येते क्षणदाकरदिवाकरौ ।। यत्र च त्रिकचतुष्कप्रदेशा अपि विवेकिनः पक्षिणोऽपि नीचमार्गाशंकिनः पादपा अपि सुस्निग्धामृत] कुम्भा अपि विदग्धा पारामा अपि करुणालया भूभुजोऽप्यधान्तविनयाश्रया जडाशया अपि स्वस्थाः परिसरा प्रप्यतुच्छा अगरकप्पू रधूपधूमा अप्यशेषपूरिताशा: प्रदीपा अप्युत्तमदशाराजमाना अप्यतिश (स)रलाः सोधसंचया अप्यमला मातङ्गा अपि दुरदानप्रवृत्तिबन्धुरा हयादयोऽपि सुविचारचतुराः परमशैवा अपि सर्वज्ञाराधनतत्पराः पृथग्नता (?) अपि साधुसेवाबद्धादराः क्षत्रिययुवानोऽपि गुरुबहुमानरता योद्धारोऽपि सद्धर्मकर्मोद्यताश्चित्रकृतोऽपि कृतसच्चित्ररंजनाः के पुनः पर........ तीक्ष्णता शस्त्रिणामुत्तेजितशास्त्रोषु, कषायकालुष्यं मांजिष्ठरागाईवस्त्रषु, लोलता वातान्दोलितपताकासु, मुख रता गृहीतशिक्षशुकसारिकास, निष्ठुरता रत्नोपलनिकरेषु, जडता सरोवरेषु, कुशीलता वर्षारंभप्रगुणितशीरविसरेषु. व्यसनं चापारूढशरेषु, क्षरता स्वरुचिकारितव्यंजनेषु, न पुनः श्राद्धजनेषु ॥ तत्र सततमितस्तत: समागच्छदतुच्छदेवगुरुविवदिषाबदबुद्धिवन्दारुवन्दजिनमंदिरप्रारब्धासमानपूजाविधानप्रधानसमानीतकपूर कस्तूरिका(रीका)कुंदमचकुंदशतपत्रिकाद्यनेकविकाशिकुसुमस्तोमसमुदितसमुल्लसदसमबहलबहलपरिमलाशक्तव्याशक्तसकलशिलीमुखमुखप्रहारव्यथासर्वथाविमुखमालतीप्रमुखविकशदतिकोमलप्रसवसंचयविराजिवनराजिराजितबहिःपरिसरे सद्गुरुदेशनाविशेषप्रसादि(मोदि)ताशेषश्राद्धपरम्परा परस्परस्थानस्थानगोष्ठीप्रबन्धविधीयमानधर्मकथालापसततश्रवणवशयथाभद्रकीभवदितरजननिकरक्रियमाण जिनशासनप्रशसाव्यतिकरे श्रीवटपद्रकपुरे सकलप्रणयिजनवाञ्छितावाञ्छिताद्भुतार्थसार्थहेलाप्रदानदुर्ललितंयदीयपदपद्मप्रसादमहामहनीयमहिमा. तिरेकमालोक्य वाञ्छितमात्रप्रदायिनो लज्जयेवादृश्यतामुपागताः कल्पद्रुमचिन्तामणिकामधेनवः ॥ रोहिणीरमणकिरणमंजरीभिरिव कप्पू रपूरपारीभिरिव सारपारदैरिव शारदनीरदरिव हराट्टहासरिव विकाशिकाशैरिव स्फुटस्फाटिकोपलरिव शंखशकलैरिव केतकीदलैरिव० OPENING: 3540. जीवविचारप्रकरणं सस्तबकम् ॥ऐं नमः । भुवन कहितां जीवाजीवादिक स्वपरसकलपदार्थनो पईवं क. प्रकाशक जिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy