SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur, CLOSING संसारोदन्वदुत्तारया (पा)नपात्रमखण्डितम् । जरामरणविध्वंससुधाकुण्डं यथातथम् ॥१३॥ सुहृदां हृदये दिव्यमुक्ताहारमहागुणम् । कर्णयुग्मे सकर्णानां सद्रत्नस्वर्णकुण्डलम् ॥१४॥ मनोतिमत्तमातङ्गबन्धनालानमश्लथम् । अज्ञाननिद्राविद्राणसुप्रभातमिदं नृणाम् ॥१५॥ निबद्धमष्टभिः सर्गः सम्बद्ध दशभिर्भवैः। चरित्र कीर्तयिक्ष्या (ष्या)मि श्रीमत्पार्वजिनप्रभोः ॥१क्षा। सुदत्ताख्यो मुनिर्जातस्ततो विन्ध्यगिरि वरम् । सम्बोधं भव्यराशीनां कुर्वन् धर्मस्य देशनात् ॥५॥ संन्यासेन तनुं त्यक्त्वा स्वपुण्यपरिपाकतः। लान्तवाख्ये पुरे स्वर्गे देवोऽभूत् स महद्धि कः ॥५२॥ देवीभिर्जिनपूजां च कुर्वन् तत्रावतिष्ठते । यशोमतिमुनिश्रेष्ठ आर्यकाकुसमा (मो)बली ॥५३॥ मारदत्तो मुनिश्चापि कल्याणमित्रसंज्ञिकः । अन्ये ये यतयः सर्वे तेऽपि जाताः सुरा दिवि ॥५४।। केचिन्महद्धिका देवाः केचित् समानिकाः सुराः । स्वस्वपुण्यानुसारेण सुखं भुजं (भुंज)तु ते दिवि ॥५५॥ भव्याः स्वर्गसुखं भजन्ति वृषतः सम्यक्त्वशुद्धाशयाः, पापाः श्वम्रगति विशन्ति नियतं मध्यात्व(मिथ्यात्त्व)पादोदया। ज्ञात्वेत्थं सुखदुःखयोश्च चरितं मिथ्यात्वमुत्स (त्सा)यं वै, सम्यक्त्वं जिनभाषितं बुधजनाः सेवन्तु स्वर्गप्रदम् ॥५६॥ श्रीयशोधरनरेन्द्रचरित्र पापहारि सुखकारि जनानाम् । शृण्वतां च वदतां च ददाति, कीत्तिकोशधनधान्ययशांसि ॥५७।। नंदीतटाख्यगच्छे वंशे श्रीरामसेनदेवस्य । जातो गुणार्णवैक: श्रीमांश्च श्राभीमसेनेति ॥५७।। निम्मितं तस्य शिष्येण श्रीयशोधरसंज्ञिकम् । श्रीसोम[को त्तिमुनिना विशोध्याधीयतां बुधाः ॥५॥ वर्षे षट्त्रिंशसंख्ये निघपरिगणिना युक्तसंवत्सरे वै, पञ्चम्यां पौषकृष्ण दिनकरदिवसे चोत्तरास्थे हि चन्द्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy