SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 77 सतीजनसि (शिरोरत्नं सदाचारा प्रजावती। माणलाख्या प्रिया जज्ञे गोत्रे स्वजनपूजिता ॥१०॥ तस्याः कुक्षिसरस्यां च राजहंसाविवामलो। पक्षद्वयविशुद्धौ (श्रुतौ) च निर्मली गुणशालिनी ॥११॥ क्षमाक (धम्माक) नामाजनि प्राद्यपुत्री ___ गुणानुरागी स्वजनेषु मान्यः । विवेकशाली विनयप्रयुक्त __ स्तस्यानुजो मंडलिकाभिधेयः ॥१२॥ क्षम्मकस्य त्रयो (यः)पुत्रास्त्रिविक्रमसमा भुवि । दानसों(शौं)डो रतो धर्मे विवेकीति विशारदः ॥१३॥ रामाख्योऽभवदाद्यो माणिकदेवीति वल्लभा । द्वितीयो लक्ष्मणो जज्ञे लक्ष्मणवत्पराक्रमः ।।१४।। लक्ष्मणस्य प्रेयस्याशी (सी) ल्लाषणदेवी नामतः । तृतीयो राणको नाम सुहड़ादेवि तत्प्रिया ॥१५॥ एवं च विमले वंशे जाता वंशविभूषणाः ।। तेन धर्मे रता नित्यं पुरुषा: पुरुषोत्तमाः ॥१६॥ मनीक्षण :(षिणः) का भवतीह हृद्या को दानशौंडस्य वद प्रशस्यः । स्वकीत्तिगङ्गालहरीभिरुच्चैः क एष विश्वं सकलं पुनाति ॥१७॥ विद्या, कर) शक्तिर्यस्य महती मन्ये क्रोधे महाकपिः । जैनधर्म "हावंशे बद्ध वा त्याजितचापलम् ॥१॥ अष्टौ व्रतानि पत्राणि पवित्राणि च शुद्धये । क्रमकीफल चत्वारि सिक्षाव्रतपरंपरा॥ वासना धनसारेणावासितं बहुसौरभम् । भावना गृह्णतु सुद्धि (धि)यः सर्वे दुःखदुर्गन्धनाशनम् । मंडलिकस्य वामांगी वामा कामपरे जने । लाछलाख्या सदाचारा जिनेन्द्र भक्तिनिश्चला ॥१७॥ तस्या कुक्षिशुक्तिपुटे उत्ये (स्पेदे) पुत्रमुत्तमम् । पाख्या ठकुरुसिंह च गोत्रोद्योतकरं सदा ॥१८॥ 3413. प्राचीनप्रशस्तिः श्रीजिनकुशलसूरिसुगुरूणामकं कृतं श्रीजिनसमुद्रसूरिविजयराज्ये श्रीकमलसंयम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy