SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 76 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-(A) (Appendix) CLOSING & COLOPHON (ct.) एह बारह भावना सांभलीनई राजा श्रीकुमारपाल नाम न मोहई प्राविउ संसारनउ विराग, राज्यकरतउ चीतवइ चारित्रभाव, परिहरी छांडीनई कुगतिनउ कारण प्रमाद । इति बारहभावनाविचार समाप्ता ।। ॥ कल्याणं भवतु ॥ चिर घणा काललगई ए पुस्तक रहु ।। 3412. प्राग्वाटवंशीय छागमन्त्रिवंशजातपुरुषप्रशस्तिः ॥०॥ जयत्यभिप्रेतसमृद्धिहेतु. शसी (शी) समाधिक्षतकर्मबीजः । सुरेन्द्रवंद्य:स्फुर............. __सद्धर्महेतुः सरलस्वभावः ।। सुपरम्यकलशब्दशाली, 'मुक्ताफलारंभ इह प्रसिद्धः॥ प्राग्वाटवंशोऽस्ति भुवि [वि] शुधः (दः) ॥२॥ तस्मिन् विपुलवंशे च मंत्री छोगाभिधः सुधी [ः। तत्पुत्रो रसालाख्यः सुधीर्गोत्रमंडनः ॥३॥ मल्हणसिंह तत्सुतोभूद्विख्यातो नृषु सदा । मंत्री वस्ताभिधानस्तु गोत्रेऽजनि सुपुण्यधीः ॥४॥ तस्य माल्हणदेवीति प्रिया जज्ञ पतिव्रता।। तस्या कुक्षावतीर्णास्ते नंदना नंदनोपमाः ॥५॥ तेषु मुख्यपदवीं समाश्रितो विश्रुतोऽस्ति विनयादिसद्गुणः । धर्मकर्मणि रतो जनमान्य (न्यो) जितेन्द्रियोऽभून्जयसिंहनामा ॥६॥ नाम्ना पाल्हणदेवीति तस्य जाया जनप्रिया । तस्याः कुक्षिमलञ्चक्रे पुत्ररत्नं सदोज्ज्वलम् ॥७॥ नाम्ना जाल्हणसिंहश्च पुत्रौ जज्ञे विशुद्धधीः। जाल्हणदेव्यजायतां तस्य भार्या जनप्रिया ।।८॥ तस्याः कुक्षावतीर्णास्ते पुत्राश्चत्वारः पावनाः । तेष्वाद्योऽजनि रत्नाख्यो गोत्रोद्योते हि दीपकः ।।६।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy