________________
68
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix)
विमानप्रतिमानं स प्रतिश्रयमचीकरत् । स्थितये धर्मराजस्य राजधानीमिवोत्तमाम् ॥१६॥ स च सङ्घपतीभूय यात्रां सिद्धगिरेय॑धात् । तत: संघपतिख्यातिविशेषां लब्धवान् भुवि ।।२०॥ शत्रुञ्जयमहातीर्थे पद्याबंधपुरस्सरम् । स चैत्यं कारयामास यशःपुजमिवात्मनः ॥२१॥ तालध्वजोज्जज्जयताद्रिनामा प्रथिततीर्थयोः । जीर्णोवा(धार) स चक्रेमापदे भरतभूपवत् ।।२२।। ज्ञानावरणकर्मोत्थध्वान्तध्वंसविवित्सया। गुरूणामुपदेशेन स संधपतिरादरात् ॥२३॥ पदमाईप्रियापुत्रविमलदाससंयुतः । अलेखयत् स्वयं वृत्तेरमुष्या: शतशः प्रतीः ।।२४।। इति प्रशस्तिः ॥छ।। श्रीरस्तु ॥ शूभं भवतु ।।
2791. कल्पसूत्र सबालावबोधम् 4. illustrations on ff. 59b, 68b, 76b, and 124 a.
2795. कल्पसूत्र सबालावबोधम् Illustrations on ff. Ib, 2a, IIb, I2a, 19b, 20a, 37b, 32a, 43b, 44a, 47b, 52a, 60b. 65a, 65b, 69b, 72a, 72b, 75b, 76b,(२) 79b, (2) 89a, 89b, 97b, 99ay Ioob, IoTa, Iosa, 108a, I09b, Irob, IITa, II 2b, II4a, II4b, II7b(2) 121a, I24b(2) 13ob, 132b, 137a, 138a, 139b (2), 140b, I 42a, 153b, 174b, 177a, 178b, 182a and 184b
2796. कल्पसूत्र सबालावबोधम् ___II illustrations on ff. 13b, 31b, 56b, 69b, 76b, 78b, 86b, 97a, 104b. I07b, and II6a.
2837. नन्दिसूत्र सटीकम् __ संवत् १६४६ वर्षे फाल्गुनशुक्लद्वादश्यां गुरुपुष्ययोगे श्रीलाभपुरे जंतुजतोऽभयदान पुण्यप्रकाशावाससार्वभौमश्रीसाहिसाहिश्रीप्रकब्बरप्रदत्तयुगप्रधानपदसमलङ्कृतयुगप्रधान श्रीजिनचन्द्रसूरिराजानां श्री जिनसिंहसूरिसंयुतानां भूशकचक्रचचितचरणारविन्दमहाराजाधिराजमहाराजश्रीरायसिंहभूपतिभिः कुंअरश्रीदलपतियुतविहारितं पुस्तक.
Post-colophonic :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org