SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & PrakritManuscripts Pt. III-A (Appendix) OPENING: CLOSING : COLOPHON: & Post-Colophonic 2775. कल्पसूत्रं 'कल्पकिरणावलो'टीकोपेतम् ॥ दं० ॥ श्रीगुरुभ्यो नमः ॥ प्रणम्य प्रणताशेषवीरं वीरजिनेश्वरम् । . स्ववाचनकृते कुर्वे कल्पव्याख्यानपद्धतिम् ॥१॥ ___ इह हि तावच्चतुर्मासिकमासीना मुनयो मङ्गलनिमित्तं कल्पद्र कल्पं पर्यषणाकल्पाभिधमध्ययनं पञ्चदिनानि वाचयन्ति । तत्र कल्पसाध्वाचारः स च दशधा तद्यथा। अथ सार्थत्वं कथमध्ययनस्य नह्यत्र टीकादाविवार्थः पृथग्व्याख्यातोऽस्ति । सत्यम् । संत्रस्यार्थनान्तरीयकत्वाददोषः तथा सव्याकरणं पृष्टार्थकथनं व्याकरणं तत्साहितमिति इति भद्रवाहुस्वामी शिष्यान् ब्रूते । नेदं स्वमनीषिकया ब्रवीमि किन्तु तीर्थ करगणधरो. पदेशेनेति अनेन गुरुपारतन्त्र्यमभिहितमिति ॥६४।। इति श्रीमत्तपागणगगनाङ्गणनभोमणिश्री ६ हीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायां श्रीकल्पकिरणावल्ल्यां सामाचारीव्याख्यानपद्धति: समाप्ता तत्समाप्तौ च समाप्ता श्रीपर्युषणाकल्पे तृतीयवाच्यव्याख्यानपद्धतिः । व्याख्योपयोगिनिश्शेषवाच्यरुच्या वचस्विनाम् । स्फूतिकी सदस्येषा श्रीकल्पकिरणावलिः ।।१।। विक्रमादयुषट्क शशाङ्काङ्कित १६२८ वत्सरे। दीपोत्सवदिने दृब्धा राजधन्यपुरे[वरे ॥२॥ युग्मम् । अनुष्टुपोऽचत्वारिंशच्छतानि च चतुर्दश। षोडशोपरिवर्णाश्च ग्रन्थमानमिहोदितम् ॥३॥ श्रीवर्द्धमानप्रभुशासनाभ्र. प्रभासने नव्यसहस्रभानोः। लीलां दधानोऽपि सुधैकधाम सुधर्मनामा गणभृद् बभूव ॥१॥ तत्पट्टपूर्वाचलचित्रभानवो __ऽनेके बभूवुर्भुवि सूरिशेखराः । सम्प्राप्नुवन्तो गुणजा नवां नवां गच्छस्य संज्ञां किल कोटिकादिकाम् ॥२॥ बृहद्गणाम्भोनिधिचन्द्रसन्निभाः, श्रीमज्जगच्चंद्रगुरुत्तमा: क्रमात् । तेषामशेषागमपारगामिनो(न:) समुद्बभूवुर्भुवनकभूषाः ॥३॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy