SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur OPENING CLOSING COLOPHON : Post.Colophonic एका सुता च जाता पुण्यश्रद्धावती मबूनाम्नी । साघोाषणदेवी पतिसांडश्रेष्ठितनुजेन ||३|| Jain Education International पूनानोढा प्रौढगुणाढ्येन सद्विवेकेन । झीझरणसारंगाख्याख्यातो जातो सुतौ च तयोः ॥ ४ ॥ अथ कडयातनयेन म्रातृव्यासाभिधेन संयुतया । सिद्धपुर निवासिन्या तया गुरिणन्या मबूनाम्न्या ॥५॥ तपोगगगगन दिनमणिसूरिश्री देव सुन्दर गुरूणाम् । उपदेशान्निजभूरिद्रव्यव्ययतो व्यलेखीयम् ॥ ६ ॥ बाधिशशाङ्कप्रमिते वर्षे तु वैक्रमे शास्त्रम् । नन्द्यादा चन्द्रावकं मुनीश्वरं वच्यमानमिदम् ॥७॥ 2754. श्रर्घानि क्त्यवचूरिः ॥ दं० ॥ श्रीगीतमाय नमः ॥ प्रक्रान्तोऽयमावश्यकानुयोगसूत्र सामायिकाध्ययनमनुवर्त्तते । तस्य चत्वार्यनुयोगद्वाराणि । उपक्रमो निक्षेपोऽनुगमो नयः । श्राद्यौ द्वावुक्तौ । अनुगमो द्विधा नियुक्त्यनुगमः सूत्रानुगमश्च । प्राद्यस्त्रेधा निक्षेपोद्घातसूत्र स्पर्शिनियुवत्यनुगमभेदान्निक्षेपनि युक्त्यनुगमोऽनुगतो वक्ष्यमाणश्च । उपोद्घातनियुक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः । उद्द से निद्दों से इत्यादि । श्रीमत् तपोगगनभोगरण भास्कराभ श्रीयुक्तसोमतिलकाभिघसूरिशिष्यः । श्रीदेव सुन्दरयुगोत्तम पट्टभृद्भिः श्रीज्ञानसागर गुरूत्तमनामधेयैः ॥ १ ॥ 65 खाधियुगेन्दुमिते १४४०ब्देऽवचूरिरेषा सदोघनियुक्तिः । विदधे विवृतेरुपरि श्रुतभक्त्या स्वपरहितहेतोः ॥ २॥ इति श्रीद्रोणाचार्यकृतवृत्तेः श्रीमदोघनिर्यु क्त्यवचूरिः समाप्ता । छ । । संवत् १४८६ वर्षे फाल्गुन वदि १२ द्वादश्यां रवो श्री उमापुरे पण्डितगोविन्देन लिखित ॥ छ ॥ शुभं ॥ 2757. कल्पसूत्रम् 20 illustrations on ff. - Ib, 2a, 66, 7a, 8b, 9a, roa, IIa, 12a, 13a, 14a, Isa, 16a, 17a, 18a, 19a, 20a, 21a, 22a, and 41 a For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy