SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 64 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III - (A) ( Appendix ) Post. Colophonic Post-Colophonic Post-Colophonic Jain Education International 2699. दशाश्रुतस्कम्बसूत्रं 'नियं वित' चूर्णिसहितम् संवत् १५४७ वर्षे फागुण वदि १४ बुधे ॥ छ ॥ । नंदुरवारनिवासी भीमः संघाधिपोऽभवद् भविकः । श्रीजिनधर्माधारस्ततनयो डुंगरस्सुकृती ॥१॥ तद्वशंकविलासी प्राग्वाटः प्रकटजिनमताभ्यासी । श्रीगणराजो गुणवान् पदप्रदिष्टादिकारयिता ॥२॥ श्री शत्र ुंजय रेवतजी रावल्ल्यबुं दादियात्रासु ।. वित्तव्यय सफलीकृतजन्मा तद्द व (दम्ब) लषमाई || ३ || तनयस्तयोः सुविनयः कालूनामा कृता तु कृतसुकृती । तज्जाया जसमाई ललतादेवी च वीरराई ॥५॥ श्री जिनभवनजिनीर्वायुस्तकसंघादिके सहा (दा) क्षेत्र | वित्तव्ययस्य कर्त्ता दानाथिजनान् समुद्धर्त्ता ॥ ५ ॥ युग्मम् ॥ श्रीमत्कालूनाम्ना निजकरकमल । जितेन वित्तन । चित्कोशे सिद्धान्ताः ससूत्रका वृत्तिसंयुक्ताः ॥६॥ श्रीमद्वाचकनायकम ही समुद्राभिधानमुख कमलात् । लब्ध्वा वरोपदेशं भेदं तु च लिखिताः सुचिरम् ॥ महोपाध्याय श्री० महीसमुद्रगणिशिष्य पं० कनकजयगणिलिखा पिता ॥ 2718. अनुयोगद्वारसूत्र सटीकम् संवत् १६६४ वर्षे पोसमासे १३ त्रयोदस्यां तिथौ श्रीस्तंभतीर्थं वास्तव्यश्रीश्रीमालीज्ञातीय वृद्धशाखीय दो० लहूया भार्या बा० चंपाई तयोः पुत्रा दो० सुमतिदास दोकीका दो० केशव दो० सुमतिदास भार्या सोभागदे तत्पुत्र दो० जयकरणेन स्वबंधु दो० कानजी प्रमुख कुटंबयुतेन चित्कोशवृद्ध्यर्थं स्वश्रेयसे च ४५ पस्तालीशप्रागमसूत्रवृत्तिपुस्तकं लिखापितं । तन्मध्ये श्रीअनुयोगद्वारसूत्रवृत्ति पुस्तकमिदं चिरं जयतु ॥ आचंद्रावकं । शुभं भवतु ॥ 2720 श्रावश्यक सूत्रनिर्युक्तिः प्राग्वाट वंश मुकुटोऽर्ज्जुननामा श्रेष्ठपुङ्गवो जज्ञे । तस्य सुशीलादिगुणा जासलनाम्नी प्रिया चाभूत् ॥ १॥ कडुया-साजर. सूरा वीराख्या ख्यातकीत्र्तयो जगति । उत्तमदानादिगुणैस्तयोस्तनूजा प्रजायन्त ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy