SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ___60 Catalogue of Sanskrit & Prakrit Manuscripts . III-(A) (Appendix) OPENING 2577. सद्धर्मसंरक्षणम् ॥ श्रीकृष्णाय नमः ॥ नाम नाम गूढपादाश्रयं तं श्रायं श्रायं सर्वसल्लोकधर्मान् । चित्तं चिन्तं श्रीगुरूणां पदाब्जं कुर्वेऽहं सद्धर्मसंरक्षणाख्यम् ॥१॥ ग्रन्थं निरीक्ष्य मधुपञ्चशरद्विडादि. शैल्यादिमूत्तिकदनं सदने जनानाम् । प्रक्षेपणादिबहुनित्यहरिव्रतादि लोपं च लोभदुरदृष्टविनष्ठभानाम् ॥२॥ श्रीमद्वराहनिगदे सुरनिम्नगाया __ स्तीरे सुतीर्थ उटजे सममास्थितोऽपि । कैलासपर्वतयतिहरिणा नियुक्तः ___ स्वार्थे बलादसति कोऽपरथा यतेत ॥३॥ पालोक्य केवलदुराग्रहिणेज्यमानान्, गूढेन नास्तिकशिरोमणिना न चान्यान् । ग्रन्थांस्तथापि मनसा पुरुषत (रुषोत्त) मे मे, धविनं प्रतियुगं विदधाति योऽजः ।।४।। अथ शिष्टाचार प्रचारवारणनिवारणपञ्चाननायितो गूढनास्तिकिशरोमणिः कश्चनोहापोहविचक्षणधूतपापावधूतबहुमुखजवृत्त्यच्छेदकत्वाद्विपरीतलक्षणया वयानन्देति प्रसिद्धिमुपगतोऽन्त्याश्रमवेषधारी श्रीमद्भागवताप्रामाण्यस्य स्थापिका काञ्चिद्वय [व) स्थां विधाय यत्र तत्र तां संश्रावयन् मोदमानो बहुजन्मसमुपाजितदुष्टादृष्टवशान्निखिल. जननिन्दात्मकविक्षेपमाश्रित्य हठाविष्टचित्त: श्रीगङ्गातीरेऽल्पश्रुतजनमतोरन्यथा कत्तुं पर्यटन् निर्लज्जतया सम्प्रति वदति-चत्वारो वेदाः, दशोपनिषदः, आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थवेद इति चत्वार उपवेदाः, शिक्षाकल्पव्याकर्ण (रण)निरुक्तच्छन्दोज्योतीषीति षडङ्गानि, गृह्यादीनि सूत्राणि, भारतमनुस्मृतिसभाष्ययोगसूत्राणि च वाको. वाक्यं तर्कग्रन्थः, भारते उल्लेखाद् वाल्मीकिरामायणं च एते एव ग्रन्थाः सत्याः प्रामाणिकाश्च, एतेष्वपि ग्रन्थेषु लोकवेदविरुद्ध वाक्यं यदुपलभ्यते तदप्यप्रमाणमेव. + + + + + + + + + + + + अतस्सुतरां श स्त्रसंस्कार सू (शून्य मुग्धजनानां स्वस्वमतनिगडबन्धनार्थमाधुनिकवैष्णवशाक्तविकृतग्रन्थानां पुराणप्रतिपाद्यं मन्दिरनिर्माणमेकादश्यादिव्रतं च कलजभक्षणादिवन्निषिद्धं पाषाणमणिमृण्मयमूर्तिपूजनं च तथेत्यादि । एवं तदुक्तानां पदार्थानां क्रमेणव वयं निष्कृति ब्रूमः । अथ द्विसहस्रव दक्किस्वि(श्चि)त्पण्डितो नाभवा(व)दित्युक्तिवद्वदतो व्याघातदोषदुष्कृत्वेन केवलतज्जो या एव स्वस्य वक्तरि सम्पादिका भवति न वेति विद्वांस एव विचाया (रयं) स्विति सि(शि)वम् । CLOSINGH Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy