SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur OPENING : CLOSING: COLOPHON Jain Education International 2575. वज्रमुद्गरः ॥ श्रीगणेशाय नमः ॥ श्रीनाथं गुरुमानम्य श्रुतिस्मृतिपुराणतः । घज्ञशूच्या भञ्जनाय क्रियते वज्रमुद्गरः || १ तत्र तावत्केन चिम्लेच्छबीजेन शङ्कराचार्य्यारणां नाम्ना म्लेच्छजनरञ्जनाय सकलधर्ममूलोन्मूलनाय वज्रशूच्याख्योपनिषत् कल्पिता; सा च शङ्करविरचितत्त्वेयोपनिषत्त्वासम्भवेन कत्तु निस्त्रपत्वं वदन्ति तस्य संकरत्वं स्फोरयति 'अथ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः, ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो ह्यजायत इत्यादिश्रुतेः । लोकानां विवृद्धयर्थं मुखबाहूरुपादत: । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्त्तयत् ॥ इति मनुस्मृतेः । ततो ब्रह्म - 'ब्रह्मविदेव ब्राह्मणो नान्य' इत्यपि व्याख्यातप्रायम्; तत एव रामाश्रमेण ब्रह्मविद् ब्रह्म व भवतीति श्रुतिव्याख्याने गायत्रीविदो ब्रह्मत्वं ब्राह्मणत्वं भवतीति प्रत्यक्षसिद्ध निरूपितं संगतमेव । एतस्याग्रे तु शाक्तन्तिरगत सिद्धान्तमतमाश्रित्य सिंह सिद्धान्तमद्वत्तिसुवाक्यैरन्यैश्च यत्सर्वं शास्त्रनिन्दनं कृतं तल्लघुतास्य निन्दने कृतार्थमिति सर्वपाखण्डप्रायश्चित्तेऽस्माभिः खण्डितप्रायमित्युपरम्यते । लोकानां व्यवहारतोऽतिविदितः सर्वागमानामितेः, योप्याध्यापनयाजनप्रतिग्रहाद्यैः श्रेयसां संश्रयः । सिद्धोऽर्थादथ शब्दतोऽप्यधिगतो ब्राह्मी स्वजातावति, तस्मिन् ब्राह्मणनाम्नि सूर्यसदृशे चोद्यावकाशः कुतः ॥ १ ॥ यः श्रीनाथपदाब्ज से वनसनाथः श्रीमदार्यैः कृतः, शुद्धाद्वैतमतप्रचारणकृते गङ्गाधराख्यो गुरुः । यस्याध्यापितपण्डितैर्नृपसभाभ्यन्तर्गतैः क्रियते, विद्वद्वृन्दकरीन्द्रदर्पदलने शार्दूलविक्रीडितम् ||२|| तस्यात्मप्रभवो यथामति विदामाज्ञानुरूपं पुनः, श्रीमद्राम हीन्द्र मंत्रिनिपुणश्रीपद्मनाथेरितम् । श्रस्मिन्नन्त्ययुगेऽन्त्यजो भवपरिव्राट् द्वे शि (षि) णां द्वेषिणां सन्मार्गद्र ममूलवाडव कुलध्वंसाय वाचोऽलिखत् || ३ || 59 शास्त्रिगङ्गाधरसुत कृष्ण गोविन्दशर्मणा । वज्रशूच्या भञ्जनाय कृतोऽयं वज्रमुद्गरः ||४|| इति श्री श्रीनाथसनाथपुरवास्तव्य मौद्गल्योद्भव भट्टशास्त्रिगङ्गाधर सुत कन्हैयालाल - कृतो वज्रमुद्गरः समाप्तिः ||मंगलं भूयात् श्रीरस्तु ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy