SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-A (Appendix) स्वो यंतृतास्वरूपस्पन्दोल्लासेन चोदितश्च यदा। परवश इव प्रवृत्तस्तदा न गन्मियेयमारब्धा । कलापकोऽयम् LOSING : अथाम्नाय क्रमवर्णनद्वारेण संग्रहकृत्स्वकीर्त्यर्थ श्लोकेन स्वनाम बध्नाति वसगुप्तादवाप्येदं गुरोस्तत्त्वार्थदर्शिनः । रहस्यं श्लोकयामास सम्यक् श्रीभट्टकल्लटः ।। अस्यार्थः प्रारम्भ एवोक्त इति न पुनरुच्यते, इदं च ब्रह्मविद्याबीजं नापरीक्ष्या स्थाने वपेत्, उक्तं ह्यनेनैवान्यत्र गुणरुपेतापि तु सिद्धविद्या कन्येव दत्ता गुणजिताय । संभोगहीना विदधात्यकीत्ति दातुर्यतस्तत्सगुणाय दद्यात् ।। इत्यविद्योतमस्थानां दर्शनाय प्रकाशिता । सतां सुपर्णादेशे च शुद्धामलगुणोज्ज्वला ॥ वा लुण्ठनार्थमन्येषां विद्वन्मान्यतयापि तु । तस्मात् प्रोत्सार्य मात्सर्यमर्थमर्थ विचार्य च ।। प्रायैराश्चर्यभूताया न कार्योऽस्या अनादरः ।। नारायणस्थानज उत्पलाख्यस्त्रिविक्रमाख्यस्य सुतोऽग्रयजन्मा । यस्तेन सच्छिष्यस्य हिताय दृब्धा व्याख्या मयैषा तमो (मसो) नुदे स्यात् ।। गतिः स्खलन्ती न यथा क्वचिनिशि स्याद्दीपहस्तस्य तथा स न क्वचित् स्खलत्यमार्गेऽपि करेऽस्ति यस्य हि प्रदीपिकेयं प्रगुणप्रकाशिका ।। किं वा बहूक्तिभिरिमां तु सरस्वती मे, बोधद्र मोत्तमसृतां परतीर्थयुक्ताम् । स्वच्छां विगाह्य विबुधत्वमुपैति मर्यो ऽप्यत्त्यक्तदेह इह चित्रमतः परं किम् ।। इत्याचार्यभगवतोत्पलविरचिता स्पन्दप्रदीपिका समाप्ता ।। COLOPHON : OPENING 2561. ब्रह्मनिरूपणम् || सतसुक्रतसंम्रथ पुरस की दया कवीर धर्मदास की दया मूलभंडार की दया गुसाइ साहेब स्योरामदासजीकी दया । ॥ अथ ग्रंथ ब्रह्मनिरूपन लिषते ।। धर्मदास उवाचश्लोक-आदिब्रह्म महातम्यं रूपस्थान किं द्रस्यते । अंर्तजामी कहितव्यं श्रोतुमिच्छाहं दयाकरं ।। सतगुरवाक्यं धर्मदासं महाज्ञात्वा ब्रह्मरूप पप्रच्छते । विस्तरेण स्वयं प्रोक्त त्वमिच्छा आदरात सरण ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy