SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpui 57 CLOSING: तत्वं प्रेमं पादोदिकं ग्रस्ते साधुसमागमं । धर्मदासस्मर्णश्चैव सत्य कवीर स उच्यते ।।५।। ध्वस्तं कर्म प्रमानेन गर्भवासं न विद्यते। भवनिधो गतः पीडा सत्यलोक अभिश्चलं ॥६०॥ ईति श्रीकवीर साहब को ग्रंथ ब्रह्मनिरूपनं संपूरन शुभस्तु श्रीसच्चिदात्मने नम श्रीगुरुभ्यो नम । COLOPHON OPENING (ct.) 2573. योगवासिष्ठसार: सटोकः ॥ श्री परमात्मने नमः । श्रीगुरवे नमः ।। नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् ।।१।। लक्ष्मीकान्तं नमस्कृत्य यथामति विरच्यते । वाशि(सि)ष्ठसारविवृतिः परोपकृतये मया ॥१॥ X (w.) वशि (सि)ष्ठेन मुनान्द्रोणोपदिष्टाद् राघवं प्रति । सारमुख तवान् कश्चिद् ब्रह्मविद्यामहार्णवात् ।।५।। तत्रादौ वाशिष्ठसाराख्यं ग्रन्थमारिप्सुस्तत (त् )प्रतिपाद्येवदेवतानमस्कारनिरूपं मंगलमाचरति ६ अथ वासिष्ठसार । दिक्कालेति॥ एवं विधोय शान्ताय गुणातीताय तेजसे ब्रह्मस्वरूपाय नमः, तेजशशब्देनात्र ब्रह्म व न भौतिक तेजस्तस्य वक्ष्यमाणलक्षणानुपपत्तेः, किंभूताय तेजसे दिक्कालादिभिरनवच्छिन्ना इयत्तयाऽपरिछिन्ना अनन्ता अविनाशिनी चिन्मात्राज्ञानघना मूत्ति: स्वरूपं यस्य तस्मै; पुनः स्वानुभूतिः स्वानुभवएवक मानं प्रमाणं यत्र तस्मै अनुभवैकवेद्याय प्रवचनेन प्रोवाचेति श्रुतेः ।।१।। दिक्कालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्यै कमानाय नमः शान्ताय तेजसे ॥१॥ अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्तमज्ञो नो त (ज्)ज्ञः सोऽस्मिन् शास्त्रेऽधिकारि (र)वान् ।।२ यथा न पुत्रीका शून्यस्तम्भोनुत्कीर्णपुत्रिक (का)। तथा भातः जगद्ब्रह्म तेन शून्यं पदं गतम् ॥३॥ सौम्याम्भसि यथा वीचिर्नचास्ति न च नास्ति च । तथा जगद् ब्रह्मणीदं शून्याशून्यं पदं गतम् !॥३४॥ ॐ तत्सदिति योगवासिष्ठसार दशमं प्रकरणम् ।। यस्य तृष्णा हि विश्रान्ता दारिद्रय तस्य वै ध्र वम् । यस्य तृष्णा हि विश्रान्ता स सुखी प्राणिनां प्रभुः ।। इति श्रीमहिधरकृते दशमं प्रकरणम् ॥१०॥ CLOSING COLO PHON & Post, Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy