SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING. (on f. 155a) OPENING : Jain Education International योsहं नमस्करोमि स शिवोऽस्मद्र पेणक्यं प्राप्तो वस्तुस्थित्या हि सर्वतत्त्वविग्रहो वक्ष्यमारणनीत्या शिवः संसारार्थं मायाशक्तिकृतैक्याख्यात्या भावाननात्मस्थानाभासयतीश्वरप्रत्यभिज्ञाप्रपञ्चितन्यायेन ततस्तान् प्रारणादीन् पुनः कांश्चिल्लोकयात्रास्वस्मद्रूपप्रमातृभेदेन स्थापयिष्यन् भित्तीकृतान् प्रमेयानपि घटपटादिवै लक्ष्ण्येनात्माभेदेन पश्यन् समाविशतीत्युच्यते ० । शब्दादेर्ग्रहणं नास्ति पूर्वापरसहोदितः । मनसः प्रेरणं कस्मात् प्राग्ज्ञानेनाव्यवस्थिता ॥ सर्वेकतात एवात्र तथा सौषुप्तबोधनम् । घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः ॥ योगे जाग्रदवस्थैव तस्मात् सर्वं शिवात्मकम् । अत एव चात्र जगति सर्वेकता स्थिता || यतः शब्दस्पर्शरूपादेर्विषयस्य सर्वस्य पूर्वापरसहोत्पन्नस्तैर्व्यतिरिक्तत्वा प्राचीन पुस्तकेषु जीत येतावाने वादर्शोऽतस्तदभावादतः परं न लिखितम् ॥ 2555. स्पन्दसूत्रं 'स्पन्दप्रदीपिका' टीकोपेतम् ॥ ॐ श्रीगणेशाय नमः ॥ ॐ यत्परापरभूस्पर्श यत्सङ्कल्पा लयोदयो । स्पन्दसंज्ञं ज्ञरूपं तच्छक्तीशं स्वबैलं नुमः ॥ नुत्वा विकल्पविकसत्सत्स्वभावगुरु गुरुम् । भुक्तिमुक्त्यै युक्तियुक्तं किंचिद्वयथितोऽर्थिभिः ॥ ज्ञानान्तराणि सन्त्याशु नात्यन्तसुखदानि तु । मुक्त्वात्मज्ञानममृतं सरसेष्विव मृत्युजित् ॥ चिन्तामरिणस्त्वेक एव सगुणेषु मरिष्विव । तेजस्विषु यथेोऽर्को निःशेषध्वान्तहा तथा ॥ नारायणस्थानसंस्थद्विजवर्यत्रिविक्रमात् । जातो जनानुग्रहार्थं व्याख्याति स्पन्दमुत्पलः ॥ मायाश्यामतनुच्छन्न श्रात्मचिन्तामणिर्यतः । न दृश्यतेऽतस्तत्प्राप्त्यं ग्राह्या स्पन्दप्रदीपिका | श्रयमत्र किलाम्नायः सिद्धमुखेनागतं रहस्यं यत् । तद् भट्टकल्लटेन्दुर्वसुगुप्तगुरोरवाप्य शिष्याणाम् ॥ श्रवबोधार्थ मनुष्टुप्पञ्चाशिकयाऽत्र संग्रहं कृतवान् । यदपि तदर्थो व्याख्या ज्योत्स्ना प्रकटीकृतोऽस्ति तेनेषत् ॥ निशामध्यगता मन्ददृशस्तदपि नार्थमीक्ष्यन्ते । सूक्ष्मं दीपिकायां तेऽतस्तदुद्दीपनार्थमहमद्य ॥ 55 For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy