SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 54 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III - (A) ( Appendix ) COLOPHON : Post-colophonic : OPENING अत्र किंचिदयुक्तं तु ग्रथितं स्यान्मया यदि । तच्छोषयन्तु सिद्धान्त विद्वांसः सम्प्रदायिनः ॥ २८ ॥ यः कण्ठे धारयेदेतां वेदान्तरत्नमालिकाम् । सविचारं स सिद्धान्तविषये न विमुह्यति ॥ २६ ॥ प्रसीदन्तु सदाचार्याः प्रपन्न करुणाकराः । यद्वाक्यामृतमास्वाद्याज्ञानरोगाद् विमुच्यते ॥ ३० ॥ यदनुग्रहतश्चायं सिद्धान्तोऽधिगतो मया । प्रणमामि गुरु तं वै ज्ञानदीपप्रकाशकम् ॥ ३१ ॥ वेदान्तगेयमहिमं जगतश्च हेतुं, Jain Education International तर्काद्यमेयमभिवन्द्यमजादिदेवैः । ध्यातो ह्यनन्यशर निजभावदस्तं, गोपीपति हरिमहं शरणं प्रपद्ये ||३२|| इति श्रीभगवसत्नत्कुमारसन्ततिप्रवत्तं काद्याचार्य श्री नियमानन्दपादसरोजाश्रितानुकास्मीरिश्री केशव भट्टा दिचरणारविन्दानुगेनानन्तरामाभिधेयेन वैष्णवेन विरचिता वेदान्तरत्नमाला समाप्ता ॥१॥ मङ्गलं गोपिकाकान्तनाम तद्ध्यानमेव च । मङ्गलं नियमानन्दनाम चैतद्वचोऽमृतम् ॥ १॥ अस्मिन् ग्रन्थे सप्तप्रकरणानि - जीवात्मनिरूपणम् १ श्रचेतननिरूपणम् १ ब्रह्मनिरूपणम् १ वाक्यार्थनिरूपणम् १ साधन नि० १ विरोधिनिरूपणम् १ फलनिरूपणम् १ तत्र १८०६७/१६६ १०१।११२।३३।३२। समस्त ७२४। संवत् १८७२ मिती चैत्र वदि ५ सोमवासरे मकसूदाबादाभिधे व्यासशंभूरामेणा लेखि । 2550. शिवहष्टिप्रकरणं सटोकम् ॥ ॐ श्रीगणेशाय नमः ॥ ॐ चिदाकाशमये स्वाङ्गे विश्वालेख्यविधायिने । सर्वाद्भुतोद्भवभुवे नमो विषमचक्षुषे ।। विभ्रमाकरसंज्ञेन स्वपुत्र गास्मि चोदितः । पद्माभन्दाभिधानेन तथा सद्ब्रह्मचारिणा ॥ ईश्वरप्रत्यभिज्ञोक्त विस्तरे गुरुनिर्मिते । शिवदृष्टिप्रकरणे करोमि पदसङ्गतिम् ॥ प्रकृतशास्त्रानुसारेणेष्टदेवतानमस्कारं करोति शास्त्रावतारक: अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे । शिवः करोति निजया नमः शक्त्या ततात्मने ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy