SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur, 53 श्वरीभिर्महामेलापसमये सूत्रोपनिबद्धो वक्त्राम्नायः प्रकाशितस्तस्य॑वेह मनावततामवबोधार्थमस्माभिरियं वृत्तिः कृतेति शिवम् । इति परमरहस्यं वाग्विकल्पौषमुक्त, ___ भवविभवविभागभ्रान्तिमुक्तन सम्यक् । कृतमनुपममुच्चः केनचिच्चिद्विकासा दकलितपरसत्ता साहसोल्लासवृत्त्या ।। समाप्तेयं श्रीमद्वातूलनाथीयत्रयोदशकथारूपसूत्रत्रयोदशवृत्तिः। कृति: श्रीमदनन्तशक्तिपादानाम। COLOPHON: OPENING: 2549. वेदान्तरत्नमाला ॥ श्रीकृष्णाय नमः ।। ब्रह्मादिसेव्यचरणं जगतश्च हेतु, . स्तुत्यं मुनीशविबुधैः स्वजनातिहारम् । कल्याणरूपगुण मीशमहं भजामि, कृष्णं श्रिया च वृषभानुजयापि जुष्टम् ॥१॥ कृष्णायुधं प्रियतमं तदचिन्त्यशक्ति, स्वाम्याज्ञयावतरितं धरणीतलेऽस्मिन् । मानन्दसंज्ञकमुनि नियथोक्तिपूर्व, स्वाचार्यमाद्यमहमाश्रय ईशचक्रम् ।।२।। पाञ्चजन्यावतारं च कृष्णाज्ञापरिपालकम् । श्रीश्रीनिवासमाचार्य भाष्यकारं नमाम्यहम् ॥३॥ वेदान्त रत्नमालाख्यो ग्रन्थस्तेषामनुग्रहात् । तदुक्त नैव मार्गेण क्रियते शास्त्रमानतः ॥४॥ प्रत्यकचैतन्यतत्त्वं च चेतनाख्यं ततः परम् । परब्रह्मादिसंज्ञं च भण्यतेऽस्मिन् समासतः ।।५।। श्रेयस्कामोऽधिकार्यत्र श्रद्धालुर्वैष्णवो मतः । परब्रह्माऽस्य विषयः श्रीपुरुषोत्तमाभिधः ॥२४॥ भगवद्भावसम्प्राप्तिः प्रयोजनमुदीरितम् । वाच्यवाचकभावश्च सम्बन्धोऽपि प्रदर्शितः ॥२५॥ संगृहीतानि पूर्वैः श्रीवेदान्तरत्नमञ्जूषायाम् । श्रीपुरुषोत्तमपादैर्वेदजवेदान्तरत्नानि ।।२६।। ततोऽन्यतोऽप्युद्ध त्य ग्रथितान्यत्र मयापि यथाबुद्धि । ततो ग्रहीतुमशक्तास्तदर्थोऽयं मे संग्रहः सफलः ॥२७॥ CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy