SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. इति विफलसमेऽस्मिन् वाङ्मयेऽहं प्रवृत्ता, स्वमतिविमलतार्य क्षन्तुमर्हन्ति सन्तः ॥२॥ यदज्ञानादिदं भाति यद्भानाच्च प्रलीयते । ब्रह्म स्यां तदहं नित्यं नित्यसं वित्सुखावहम् ॥३॥ अधिकाश्यपविश्वेशमियं सिद्धान्तदीपिका । निमिता राजतां शश्वत् सदानन्दप्रदायिनी ॥४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीप्रकाशानन्दपूज्यपादशिष्य श्रीनानादीक्षित. विरचिता वेदान्तसिद्धान्तमुक्तावलीटीका सिद्धान्तदीपिका समाप्ती ।। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयताम् ॥१॥ अदृष्टिदोषं प्रति विभ्रमं च यदर्थहीनं लिखितं मयात्र । तत्साधुमुख्यः परिशोधनीयं कोपो(पं)न कुरुपा(ता)त् खलु लेखकाय ॥३॥ भग्नपृष्ठकटिग्रीवादिव्यदृष्टिरधोमुखम् । कष्टेन लिखिते ग्रंथं यत्नेन प्रतिपालयेत् ।।३।। जले रखे तैल रखे रखे स्थिलबंधनात् । मूर्खहस्ते न दातव्यमेवं वदति पुस्तिका ॥४॥ 2433. स्वबोधसिद्धिः ॥ श्रीगणेशाय नमः ॥ ॐ नमः सकलकल्याणमयकैवल्यदायिने । शिवाय शमिताशेषभवाभ्रध्वान्तभानवे ॥१॥ अशेषदर्शनावेशविशेषादिविवजितम् । स्वसंवेदनसंवेद्यं स्वस्थं वन्दे परं शिवम् ॥२॥ अशेषकृतमङ्गलं विविधकर्मदावानलं, सरूपपददर्शकं सकलकल्पनावजितम् । समस्तसुखमन्दिरं विविधदुःखमूलच्छिदे, न साम्यसमसुन्दरं गुरुमुखोपदिष्टं शिवम् ॥३३॥ इति श्रीभट्टमूतिविरचिता स्वबोषसिद्धिः समाप्ताः ।। OPENING: CLOSING: COLOPHON: OPENING: 2435. स्वात्मोपलब्धिशतकम् ययात्र या व्यापकता हृता ते भिश्चै (मिश्र) कता वाक्यरता च नुत्या । ध्यानेन बुद्धः परता तथेश जन्याजता क्षन्तुमिहाहंसि त्वम् ।। ॥ ॐ नमः शिवायामृतमयवपुषे भक्तजनात्तिहरणाम ।। अन्तविलसितानन्तशक्तित्रितयगभिरणे । निरस्तसवंकृत्याय पराय महसे नमः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy