________________
48
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III - (A) (Appendix )
(w.)
CLOSING (w.)
तत्रादौ मंगलं तत्त्वानुस्मरणरूपं सूचयन्नभिधेय ( वेदान्तानां ) प्रयोजने साक्षात् प्रतिपाद्य कर्त्तव्यं प्रतिजानीते प्रदृष्टेति ।
का कथा तस्य ब्रह्मीभूतस्य पापक्षये तदाह भगवान् वसिष्ठ:
यस्यानुभवपर्य्यन्तं तत्त्वे बुद्धिः प्रवर्त्तते । तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥ १ ॥
Jain Education International
तथा कुलपावित्र्यहेतुत्वमपि ब्रह्मत्मैकत्वविदः, स्मयंते---
कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन । अपारसंवित्सुखसागरेऽस्मिन् लीनं परे ब्रह्मरिण यस्य चेतः ॥ १ ॥
तस्माद्यथोक्तब्रह्मात्मकत्वविज्ञानेन कृतकृत्यो भवतीति नात्र विवदितव्यमिति । प्रकाशनन्वयतिना स्वानन्दात्मविशुद्धये । सिद्धान्तमुक्तावल्येषा रचिता रन्ध्रवर्जिता ॥१॥
तानन्दसन्दोह सत्यज्ञानादिलक्षरणा । नारायणसमासक्ता श्रिया सापत्न्यदूषिता ॥ १ ॥ शृणु प्रकाशरचितामततिमिरापहाम् । वाकुम्भर्भेिदे सिंह दंष्ट्राधरीकृताम् ॥ वेदान्तसारसर्वस्वमज्ञेयमधुनातनैः । अशेषेण मयोक्तं तत्पुरुषोत्तमयत्नतः ॥ १ ॥
स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनि
ज्ञानां च कृतं सहस्रमखिला देवाश्च संपूजिताः । संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्य पूज्योऽप्यसौ,
यस्य ब्रह्मविचारणे क्षरणमपि स्थेयं मनः प्राप्नुयात् ॥
COLOPHON &
इति
श्रीमत्परमहंसपरिव्राजकाचार्यश्रीज्ञानानन्दपूज्यपादशिष्य श्रीप्रकाशानन्दPost. Colo phonic विरचिता सिद्धान्तमुक्तावली समाप्ता । संवत १८३६ वर्षे मार्गशिर शुक्ल ९ भृगुवासरे लिखितं चौवे सरूपरामेण । उभयो: मंगलं भवतु ॥
CLOSING &
उक्तयुक्त्यात्मज्ञानात् कृतकृत्यता सम्पन्न ेति ग्रंथमुपसंहरति तस्मादिति । इतिCOLOPHON (ct) शब्दो ग्रन्थसमाप्ती एवं ग्रन्थस्यावान्तरप्रयोजनमाह शृणु प्रकाशेति तादृक्सिहदंष्ट्राधरीकृता ययेत्यर्थः । एतेन वादिविजयार्थिभिरपीयमभ्यसनीयेति भावः । शेषमतिरोहितार्थम् ।
नानादीक्षितसंज्ञेन विदुषेयं विनिम्मिता । सिद्धान्त मौक्तिकश्रेणी दीपिकात्मप्रकाशिका ॥१॥
विदितसकल वैद्येन प्रशंसन्ति लोके,
ग्रथितमपि महद्भिः किम्पुनमदृशेन ।
For Private & Personal Use Only
www.jainelibrary.org