________________
Rajasthan Oriental Research Institute, Jodhpur
2406. वीर्यहोमः
OPENING:
॥ रामकृष्णः ॥ ॐ प्राणोऽपानव्यानोदानसमाना मो(मे)शुद्धता ज्योति रहं वीर्याविपाप्माभूयाग्नि स्वाहा ॥१॥
देहदेहीछेदार्थे तल्लक्ष्मीनरसिंहप्रीत्यर्थे होमं कर्त्तव्यम् । मे शुद्धयतां ज्योतिरह मुक्त प्रात्मा प्रारणपंचाहुति हुत्वा मे शुद्धयतां ज्योतिरह वीर्या वीपाप्मा भूयाग्नि स्वाहा ।। इति श्रुति उक्तम् ॥
CLOSING :
COLOPHON:
. इति वीर्याहोम समाप्त । रामकृष्ण ।। श्रीमत्संकराचार्यविरचितायां वीसिंकल्पसंशयप्रछेदनम् ॥
2414. वेदान्तसारः (ोपनिषदं वेदान्तम्)
।। श्रीगणेशाय नमः ॥
OPENING:
ॐ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।
CLOSING:
श्रोशंकराचार्याय नमः ।। प्रथमे गृह[ग्रा!मात् पिता माता भग्नि (गिनी) गुरुभार्यापुत्र(कान्) प्रार्थयति । हे सर्वे परिवारा अहं शं (सं) न्यासं करोमि । तदनन्तरमात्मगृहग्रामादिप्रदक्षिण कृत्वा तत्र ग्रामान्तरं गत्वा क्रोशप्रमारणं तत्र स्नानं कुर्यात् ।
संहारविद्यया प्रणवेन द्वादश बा(रं) जपित्वा जलं शिरसि संप्रे (प्रो)क्ष्यते । तथैवाभिमन्य जलेना चम्यते, प्राणायामत्रयं कुर्यात् । इति संन्यास सपूर्ण ।।
रकारोच्चारणेनैव बहिनिर्याति पातकम् ।
पुन: प्रवेशमित्या च मकारस्तकपाटय ।।१।। इति श्रीमच्छङ्कराचार्यविरचितं उपनिषद वेदांतं संपूर्ण ॥
संमत् १८रास ४६चास का मीति जेठ सुधि ८ अकृमि संमत् १८ रा स० ४६चास का लीषितं गुसांई भुवानीपुरी पठनारथं गुसांईजी मंगलपुरीजी वाचः पडः जनः ॐ नमो नारायणायः
COLOPHON:
Post. Colophonic
OPENING (ct.) (on. f. 2a)
2423. वेदान्तसिद्धान्तमुक्तावली 'सिद्धान्तदीपिका' युता
नन्वयं ग्रन्थो व्याख्यानपदवी नार्हति अशिष्टप्रणीतत्त्वात् ॥ अशिष्यत्वं प्रणेतुमंगलाननुष्ठानात् । तदननुष्ठानं च नमःपदाद्यभावात् । किं च ग्रन्थादावनुबन्ध चतुष्टयं निरूपणीयमिति सम्प्रदायविदां स्थितिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org