SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 44 CLOSING : (on. f, 8a) COLOPHON : OPENING: (on. f.8a) Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) दत्तपादप्रसादेन ज्ञानभा-सुप्रकाशितम् । नाशितं तिमिराज्ञानं स्वात्मा (स्म ) ज्ञानं च दर्शितम् ||२|| देहाभिमाननिर्मोच्यं नामरूपादिवर्णकम् । ब्रह्मानन्दं च सम्पाद्यं सच्चिदानन्दलक्षणम् ||३|| CLOSING (on.f. 16a) COLOPHON : OPENING Jain Education International विहरन्ति च भूतानि व्यापक खण्ड पूर्णता । तस्मात् सर्वं ब्रह्मरूपं जीवमन्ये ( न्यः ) तु मुढधा ( मूढधीः ) ||३६|| इति हरिः ॐ तत्सदिति श्रीब्रह्मचैतन्यानि (म्येन) विरचितं तत्त्वसारवेदान्ते पञ्चमप्रकरणंम् ।। श्रीभगवानुवाच - अस्य ग्रन्थस्य आख्यानं यस्य हृदी (दि)स्थिरं भवेत् । बहुजन्मनोऽन्धकारं व (न) श्यते निशि चन्द्रमाः ॥ ४० ॥ श्लोक (२) प्रध्यात्मज्ञानम् ॥ श्रीगणेशाय नमः ॥ प्रणम्य शङ्करं देवं महेश्वरं परात्परम् । श्रात्मवोधप्रकाशस्य पठति [ तिर् ) मधुसूदन ॥१॥ सुकृतं च परं ध्यानं परतत्वं परात्परम् । उत्पत्यं प्रलयं नास्ति ब्रूहि मे परमेश्वर ॥२॥ गुह्याक्षरं प्रवक्ष्यामि कथां हरिहरो प्रभु । समर्थो असमर्थोऽपि इदं वदति शङ्करः ॥ १६२॥ इति श्रीहरिहरसंवादे अध्यात्मज्ञानं संपूर्णमः । 2388. प्रश्नोत्तर रत्नमालिका प्रश्नप्रकाशिका' टीकोपेता राम राम श्रथ शंक्राच्चाज्जंजी की प्रश्नोत्रज्ञानरत्नमाला लिष्यते ॥ दोहा - श्रीगुरु तुरसीदास के बंदत चरण अनूप । रामदास तिन चरण रज बरगत भाषारूप ॥ १ ॥ कः खलु नालंक्रियते दृष्टया (ष्टा ) दृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमला (ल) प्रश्नोत्र (त्तर) मालिकया ॥१॥ भाषा - श्रीशंचार्ज कहतु है शिष्य पूछतु है । ताको प्रति उत्तर देतु है । हे सिष्यः खलु निश्च करिकै । कंठस्थिताया कंठकं विषै जु स्थितः कहिले पहिरी । ऐसी जु विमला कहते निरमल । प्रश्नोत्र ( त्तर) रत्तन (न) मालिकया। प्रश्नरूप उत्तर ये ही भये रतन तिनकी माला करिके । न श्रलं क्रियते । कोणं न शोभत हैं । कथं For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy