SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 43 COLOPHON: on f. 11a) OPENING (on f. 11a) CLOSING : (on f.13b) COLOPHON : Post-colophonic: OPENING : (on f. 14b) त तत्पश्यन्न निर्वामदेवः प्रतिपेदेऽहमनुभवं सूर्यश्चेति शुक्रो मुक्तवामदेवो मुक्तः ॥इति महावाक्यार्थबोधः ।। (४) अथ सन्यासिनां स्नानसन्ध्योपासनम् - तीर्थ गत्वा पादो हस्तौ प्रक्षाल्याचम्य श्रोत्रस्पर्श कृत्वा प्रणमेत् । सर्व सन्यासकर्मेदं विधिवद्यः समाचरेत् । संस्कृत: सोऽत्र संन्यासी ध्र वं मोक्षमवाप्नुयात् ।।११॥ ये पठन्ति सदा भक्त्या शृण्वन्ति च समाहिताः । ज्ञात्वा सन्न्यासमाहात्म्यं तेऽपि यान्ति परां गतिम् ॥१२॥ इति श्रीमच्छङ्कराचार्यविरचितं सन्यासकर्मप्रतिपादनम् । लिखितमिदं व्यासगोविन्देन संवदष्टादशशतोत्तरचत्वारिंशत्तमेऽब्दे १८४० श्रावण कृष्ण १३ त्रयोदश्यां शनिवासरे बीकाख्यनगरे काशीवासिसंन्यासिपुस्तकतः श्रीहरिद्विजलिखितात् पुस्तकात् ।। श्रीः ॥छ।।श्रीः छ। Contains-Raksa-bandhanamantra and Kusotpatara on f. I4a (५) तीर्थस्नानविधि : ॥ ॐ नमः श्रीगणेशाय ।। नमः श्रीगंगादिसर्वतीर्थेभ्यः । ॥ अथ तीर्थस्नानविधिः ।। प्रातरेव स्नानसमये तीर्थ गत्वा नमस्कुर्यात नमामि तीर्थकर्तारं येन तीर्थमिदं कृतम् । तीर्थ चैतन्नमस्यामि ये च तीर्थाश्रिताः पुनः ॥१॥ यन्मया दृषितं तोयं शारीरमंलसञ्चयः । तत्पातकविशुद्धयर्थ यक्ष्मारणं तर्पयाम्यहम् ॥१॥ ॐ यक्ष्मणे नमः एकोऽञ्जलिः, ततस्तीर्थादुत्तीर्य ॐ बालभावे मृता बोला अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥१॥ इति वस्त्र निष्पीडयेत् ।। इति तीर्थस्नानविधि: गोविन्दार्णवादुद्धतः । श्री: श्रीः ।। Contains--Mudrādhāraṇaprakāra and Pañcamstasnānamantra on f. 176 2349. (1) तत्वसारः ॥०॥ श्रीगणेशाय नमः ।। ॐ नत्वा दत्तात्रेयनिरिणं पूर्णानन्दनिरञ्जनम् । यस्य विज्ञानमात्र ण जीव (व:)शिवत्वमाप्नुथात् ॥१॥ CLOSING, (on f.17a) COLOPHON: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy