SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) CLOSING त्रेधा प्रति(ती)तिरुक्ता शास्त्रात्(द) गुरुतस्तथात्मनस्तत्र । शास्त्रप्रति (ती)तिरेषा यद्वन्मधुरो गुडोऽस्तीति ॥४॥ इदमात्मप्रदीपं यो प्र(ह्य)म्यस्यति मुहू (हु) मुहूः (हुः)। अमृतो भवति मर्यो ब्रह्मभूयाय कल्प्यते ।।२२।। इति श्रीविश्वनाथगुरुपूज्यपादशिष्यमगन राम उमीयाशंकर विरचिते श्रीज्ञानप्रदीपे अद्वतविवेको नाम तृति (ती)यप्रकर्ण (रणं) समाप्तं समाप्तोऽयं ग्रन्थः।। कल्याणमस्तु । श्रीरस्तु । संवत् १९४२ शाके १८०७ ना पोश सुदी १ पदायां सौम्यवासरे समाप्तः ॥ इति COLOPHON: Post. Colophonic OPENING (on f. 4a) CLOSING : (on f.9a) 2344. तत्वज्ञानं तीर्थस्नानादि च (१) •तु । ततो निवीती आगच्छन्तु महाभागाः मनुष्या: सनकादयः । तर्पणे विहिता ये च सावधाना भवन्तु ते ।।१।। इत्यावाह्य सव्यान्वारब्धदक्षिणहस्त(स्तेन ) मनुष्यतीर्थेन जलं द० ॐ सनकस्तृप्यतु २ सनन्दनस्तृ० २ सनातनस्तृ० २ सनत्कुमारस्तृ० २ वोढ० २ पञ्चशिखस्त० मनुष्या. स्तृप्यन्तु २ ॐ अविकाराय शुद्धाय नित्याय परमात्मने । नमः सदैकरूपाय विष्णवे प्रभविष्णवे ॥१॥ जगदङ्क रकन्दाय सच्चिदानन्दरूपिणे । गलिताऽखिल भेदाय नमः शान्ताय वेधसे ॥२॥ यदबोधादिदं भाति यबोधाद्विनिवर्तते । नमस्तस्मै चिदानन्दवपुषे परमात्मने ॥३॥ अनात्मभृते देहादावात्मबुद्धिस्तु देहिनाम् । साऽविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ।।४।। (२) अथ परमहंसानां तत्वज्ञानविधि व्याख्यास्यामः । OPENING (on f.9a) CLOSING: (on f.10b) सच्छब्दवाच्यमविद्याया बलं ब्रह्म ब्रह्मणोऽव्यक्त, अव्यक्तान्महत, महतोऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्रारिण, पञ्चतन्मात्रेभ्य: पञ्चमहाभूतानि, पञ्चमहाभूतेभ्योऽखिलं जगत। प्रात्मैवेदं सर्वं, ब्रह्म वेदं सर्व, सर्व खल्विदं ब्रह्म, अयमात्मा ब्रह्मत्यादि श्रुतिभ्यः, एषोऽपवादः पञ्चीकरणम् । (३) अय महावाक्यार्थबोधप्रकारं व्याख्यास्यामःतत्त्वमसीति महावाक्यमिति प्रथमं शिष्यं प्रतिज्ञापयेद गुरुः । OPENING (on f. 10b) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy