________________
Rajasthan Oriental Research Institute, Jodhpur,
-
~
"OOD 101D, I020. I03b, Ib4b. I6sb.
VU, 1020.
__2310. हठप्रदीपिका 40 illustrations on ff. 131b, I 32b, 133b, 134b, 135b, 136a, 137b, I 38b, 139b, I 40a, 14Ta, I42b, 143b, 144b, I 45b, 146b, 147b, 148b, 149b, I sob, ISIb, I 52b, I53b, IS4a, 155b; I56b, I57b, I58b, 160b, 161b, 162 168b, I7ob, 171b and 172b.
2317. तर्कपादसूत्रारिण
॥ श्रीगोपीजनवल्लभो जयति ।। ।। ॐ ॥ अथातो ब्रह्मजिज्ञासा । चोदनालक्षणोऽर्थो धर्मः । तस्य निमित्तपरीष्टिः । सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मतत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भत्वात् । प्रोत्पत्तिकस्तु शब्दस्यार्थेन संबधस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । कमैं के तत्र दर्शनात् उत्पत्ती वा वचनाः स्युरर्थस्य तन्निमित्तत्वात् । वेदांश्चैके सन्निकर्ष पुरुषाख्याः। इति तकंपादसूत्राणि शास्त्रदीपिकास्थानि।
OPENING:
CLOSING,
COLOPHON :
OPENING:
उखायां काम्यनित्ययोः समुच्चयो नियोगे कामदर्शनात् । स पाहवनीयः स्यादाहुतिसंयोगात् । तस्मिन् संस्कारकर्माविशिष्यत्वात् । नित्यधारणे विकल्पो न शकस्माप्रतिषेधः स्यात् । परार्थान्येको यजमानगणे । अनियमोऽविशेषात् । मुख्यो वा विप्रतिषेधात् । सूत्रे गृहपतिस्संयोगाद्धोत्रवत् प्रभुत्वादात्विज्यं सर्ववर्णानां स्यात् ।
इति शास्त्रदीपिकास्थसूत्रपाठे द्वादशाध्यायस्य चतुर्थः पादः। द्वादशोध्यायः समाप्तः ॥छ। श्री।। 2342. ज्ञानप्रदीपः (प्रात्मप्रदीपो ज्ञानप्रदीपटीकोपेतः)
॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ।। प्रारिप्सी (रोप्सि)तस्य ग्रन्थस्य निःप्रत्य(त्यू)हपरिसमाप्त्यर्थ' मंगलाचरणमारभ्यते ॥१॥ एवं परमात्मतत्वं नत्वा गुरू (रु) नमस्करोमि । तावनुक्रमेण मम गुरूमम गुरुः श्रीवी (वि) श्वनाथः तेषां गुरुः श्रीरामगुरुः एवम् ।।२।।
शी(शि)वाय ब्रह्मरूपाय शुद्ध कैवल्यदातृणे । नमस्कृत्वा (त्य) इदं ग्रन्थं करोमि बोधसिद्धये ॥१॥ रामश्च विश्वनाथश्च नमामि तावहनिशम् । यस्य प्रसादलेशेन करोम्यात्मप्रदीपनम् ॥२॥ उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् । स भवेद् गुरूपदेशात् तस्माद् गुरुमाश्रयेत् सततम् ।।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org