SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskit & Prakrit Manuscripts Pt. III-(A) (Appendix) पुराणमिदं स्थितं पूर्णम् । तच्छृण्वतां धर्मः सान्निधमायाति । पापं याति दूरम् । शृण्वतां पापं नश्यति । वक्ता मोक्षं लभत इति श्रीनिरंजनपुराणनामको ग्रन्थ(न्यो) विरचिते (तो) गोरक्षनाथेन तं च पठंतः शृण्वंत: पापेन न लिप्यंते न चापि पुण्यन ह्रियन्ते । श्रोत्रणां मोक्षदायकः। योगारंभे सिद्धिदः । गमागमो निवर्त्तयति । एष ग्रन्थो ज्ञानदीपप्रबोधः। योगशास्त्र संपूर्ण श्री शम्भुनाथपादुकाभ्यां नमस्ते ।। COLOPHON: इति श्रीनिरंजनपुराण समाप्ताः ।। Post. Colophonic संवत् १८८३ कात्तिककृष्ण ११ शुक्रा लि. बोडा मगदत्त । The ms. contains the following 81 prakaranas (१) गोरक्षनाथजयस्तोत्रम् (२) भूचरणपुराणम् (३) अष्टांगमुद्राष्टकम् (४) रोमा. वलीनामकयोग ग्रन्थः (५) रामबोध: (६) सिद्धान्तभास्कर: (७) सिद्धमुक्ताफलम् (८) छांदसाकहोडादयः (६) कंयडीबोधः (१०) गोरक्ष-गणेशगोष्ठी (११) षड्यतिस्तोत्रम् (१२) नवनाथस्तोत्रम् (१३) गोरक्षबोधः (१४) भस्मगायत्री (१५) निष्पत्तियोग: (१६) पञ्चदशतिथिविचारः (१७) सप्तवारविचारः (१८) नवरात्रसिद्धियोगः (१६) भयमात्रानामकयोगग्रन्थः (२०) प्राणशृखला (२१) आत्मबोधः (२२) ब्रह्मवोधः (२३) पञ्चमाशायोगग्रन्थः (२४) स्वयंप्रकाशवाक्यम् (२५) अमृतवाक्यम् (२६) सिद्धान्तवाक्यम् (२७) ज्ञानतिलकम् (२८) निर्वाणवाक्यम् (२६) अनन्तवाक्यम् (३०) अमृतप्रयोगः (३१) महायोगवाक्यम् (३२) महावैराग्यवाक्यम् (३३) असंगवाक्यम् (३४) मुक्तिसरलवाक्यम् (३५) महाशान्तवाक्यम् (३६) दीननाथवाक्यम् (३७) हरतालीवाक्यम् (३८) धू(ध) मनाथवाक्यम् (३६) घोड़ाचोलीवाक्यम् (४०) चतुरंगीवाक्यम् (४१) उदारनाथवाक्यम् (४२) चणकनाथवाक्यम् (४३) प्रादिनाथवाक्यम् (४४) प्रजापाल वाक्यम् (४५) देवलवाक्यम् (४६) दत्तनाथवाक्यम् (४७) उदनाथवाक्यम् (४८) पृथ्वीनाथवाक्यम् (४६) द्वादशनाथनामानि (५०) दयाबोध: (५१) छुरिकामन्त्रः (५२) नादमन्त्रः (५३) लक्ष्मणानन्तशरीरम् (५४) गोरक्षकुण्डली (५५) सत्ययुगमनसा गायत्री (५६) गोरक्षनाथ-लक्ष्मणज्ञानगोष्ठी (५७) ब्रह्मज्ञानम् (५८) मालीपाववाक्यम् (५६) अष्टांगयोगः (६०) सर्वज्ञानम् (६१) गोरक्षनाथदत्तात्रेयसंवादे ब्रह्मज्ञानम् (६२) कायाबोधः (६३) ज्ञानदीपबोधः (६४) महादेव-मत्स्येन्द्रसंवादः (६५) योगशास्त्रम् (६६) विराटपुराणे योगशास्त्रम् (६७) मूलधुंधूकारः (६८) जलंधरनाथस्तोत्रम् (६६) जलन्धरनाथस्तोत्रम् (७०) जलंधर. यशः (७१) गोरक्षनाथस्तोत्रम् (७२) ज्ञानसागरः (७३) गोगदेवप्रतिश्रयः (७४) विवेकवृत्तान्तम् (७५) अभयमात्रा-तत्वसारनामकं योगशास्त्रम् (७६) प्राणशृखलानाम योगशास्त्रम् (७७) ज्ञानमाला (७८) अहोरहस्यम् (७६) आत्मबोधः (८०) शुक्रहंसवाक्यम् (८१) ज्ञानदीपप्रबोधः। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy