SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur 35 अगस्तिवाच श्रुतं रामस्य माहात्म्यं तव वक्त्रान्महाकपे । ऐश्वर्यमतुलं तेजः प्रभावं परमात्मनः ।।३।। X रसिकानां हृदाह्लादकारिणी पावनी कथाम् । कथयन्ति महात्मानः प्राप्नुवन्ति हरेः पदम् ॥१०॥ श्रीहनुमानुवाच साधु पृष्टोऽस्मि विप्रर्षे मनसैवेति निश्चितम् । गुह्याद् गुह्यतरं दिव्यं तव प्रीत्या वदाम्यहम् ॥११॥ गोलोकनिर्णयं सर्व मैश्वयं च निवेदितम् ।। अद्य ते कथयिष्यामि प्रेमामृतमहोत्सवम् ।।१२।। CLOSINGE यच्छ त्वा नियतं दासो गोलोके नात्र संशयः । अयोध्याधिपतिः श्रीमान् रामो राजीवलोचनः ॥१४॥ जानक्या सह सुप्रीतः क्रीडारसविलम्पटः । माधुर्यसुखसम्पन्नामुवाच जनकात्मजाम् ।।१५।। गम्यतां सरयूतीरं मनो मे त्वरयत्यलम् । इत्युक्त्वां तां करे धृत्वा जगाम रघुनन्दनः ।।१६।। महारासरसोल्लासी विलासी सर्वदेहिनाम् । ज्ञात्वा तयोर्मनोभावं सख्यः पररसोत्सुकाः ।।१७।। गते मुनावासु(शु) गसंभवोऽसौ संभावयन् ध्यानमना बभूव । स्मरन् स्मरन् रासरसं हृदब्जे, बाह्य न्द्रियज्ञानमनो न वृत्तम् ॥१०॥ हनूमत्तो(तो) महाकाव्यं भाव्यं श्राव्यं सदैव हि । तस्मिन् ससीता(तो) रामोऽपि तुष्टो भवति सर्वथा ॥१॥ इति श्रीमद्धनुमत्संहितायां परमरहस्ये रासोत्सवे पञ्चमोऽध्यायः ।।५।। लिषतं जोसी नान धानुताका लिषापतं स्वामिजी श्रीनाथूरामजी यथाप्रत्य माफिक लिषि सं० १८८८ का मास प्रासाढ शुक्ल १ रवी वासरे ।। 2150. वेदमाहात्म्यसन्दोहः ॥ ॐ श्रीगणेशाय नमः ।। गणेश्वरं नमस्कृत्य देवी हरिहरौ तथा । ब्राह्मणानां हितार्थाय धर्मार्थमिहमु (उच्यते ।।१।। COLOPHON: Post-colophonic: OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy