SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 34 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) COLOPHON : OPENING: (on f. 4a) CLOSING: पौर्णमास्याममावास्यां रविधारे विशेषतः । वैधृतौ च व्यतीपाती(ते) गोधूमान् भक्षये[द्व्रती ॥४३।। इति श्रीब्रह्माण्डपुराणे द्वादशमासरत्नादेवीव्रत संपूर्णः ॥श्रीरस्तु शुभं भवतु ॥ 2082. महाभारतदुष्करश्लोकटिप्पणिका ....."श्चायमस्यार्थः । तत्रते देवा उच्यन्ते । शतसहस्रपदं बहुत्त्वपरम् । तत्रंकस्तावत् परमात्मा भगवान् अनादिभूतस्तस्य महिमानस्त्रयः अग्निर्वायुरादित्य इति । त्रेताग्ने: स्थानं पृथ्व्यंतरिक्षं वायोद्यो: स्थानं सूर्यस्य; तेषामपि महिमानस्त्रयस्त्रिशत् । साधु: पिपासुः कांजिकं पिबति तथाहं सोमं न पिबामि नापि कलिंगो धूम्पाट: पक्षी स यत्र धूमं पश्यति तत्रैवाटति, तदनुकारि सोममहं न पिबामीत्यर्थः । किन्त्वाहूयाचितो भृत्यः सहेति, शेषं पूर्ववत् ।। इत्याश्वमेधिके पर्वण्यते विषमश्लोकाः । तपो न कल्कोऽध्ययनं न कल्कः, स्वाभाविको वेदविधिन कल्कः । प्रसह्य चित्ताहररणं न कल्क स्तान्येव भावोपहतान्यकल्क: ।। अस्यार्थ:-तपसो अभाव: कल्क: पापजनकः, अध्ययनं न अध्ययनाभावः पाप. जनकः, उपनीय तमध्यापयदिति विध्युक्तत्त्वात् । तथा स्वाभाविकवेदविध्यभावः पापजनकः, अहरहः संध्यामुपासीतेत्यादि प्रसह्य चित्ताहरणाभाव इत्यत्र अभावपदस्य प्रतियोगिलक्षणया प्रसह्य चित्ताहरणं पापजनकमित्यर्थः । तान्येव तपाद्यभावप्रतियोगीनि तप आदीनि भावोपहतानि भावनिराकृतानि पापजनकानि भवन्तीत्यर्थः ।। इति श्रीमद्विमलबोषविरचिता महाभारतदुष्करश्लोकटिप्पणिका समाप्ता॥ लिखितं गुरुजी शिवनाथेन । मिती श्रावणकृष्ण १३ त्रयोदश्यां भौमवासरे संबत् १८५६ श्रीरस्तु । शुभं भूयात् । 2120. रामरासोत्सकः ॥ श्रीगणेशाय नमः ॥ ॐ जयत्यनंतद्गज (ताद्भत) शङ्करप्रियो । महाबली वीरबली मुखाग्रणीः । प्रचण्डमार्तण्डसहस्रकान्तिः, श्रीरामपादद्वयचित (त)तान[:] ॥१॥ कुम्भोद्भवायाम्बुधिशोषणाय, विशुद्धविज्ञानशुभप्रदाय । श्रीरामपादद्वयनिश्चिताय, महामुनीन्द्राय नमो नमस्ते ॥२॥ COLOPHON: Post.Colophonic OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy