SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 36 CLOSING : Post-Colophonic OPENING 1 CLOSING: Catalogue of Sanskrit & Prakrit Manuscripts Pt. III - (A) ( Appendix COLOPHON : Post-Colophonic OPENING: (on. f. 4a) शूद्रसंसर्गजाद्दोषाद् ब्राह्मणा नष्टचेतनाः । महिमानमजानन्तो वेदस्यान्यत्र निष्ठिताः ॥२॥ तेषु कारुणिको व्याघ्रो यथादृष्टं यथामति । सग्रहं प्रकरोत्यत्र वेदमाहात्म्यसंश्रितम् ॥३॥ विधत्तेऽध्ययनं यस्तु विधिः सोयं द्विजोत्तमः । वेदाध्ययन निष्पत्तौ पय्र्यवस्यति सादरम् ॥ इति श्रन्यान्यपि बहूनि वाक्यानि सन्ति तान्यत्र ग्रन्थगौरवभयान्न लिखितानि । श्रत आस्तिकैर्वेदाध्ययनं सर्वथैव कर्त्तव्यमिति । Jain Education International भ्रान्तानां भ्रमशांन्त्यर्थं सन्दोहाख्यं रसायनम् । नीलकण्ठात्मजेनेदं कृतं व्याघ्रेण मुक्तिदम् ॥ श्रेयोर्थिभिः सेवनीयं संसारगदशान्तये | ब्रह्मतेजोऽभिवृद्धयर्थं तुरीयपुरुषार्थदम् ॥ संवत् १८७२ ना वर्षे वैशाख शुदीप चन्द्रवासरे लिखितं नागरज्ञाती वाढी शिवशंकर सु० अमरीतरांमेन । सूतो ( त उ ) वाच -- 2128. हेमन्तोमाहात्म्यम् ॥ श्रीगणेशाय नमः ॥ द्वारकायां सुखासीनं कृष्णं देवकीनन्दनम् । पप्रच्छ रुक्मिणी प्रीत्या व्रतं पापप्रना (गा) शनम् ||१|| पौष शुक्ला विशेषेण कर्त्तव्या हरितुष्टये । एकादशी महापुण्या महापातकनाशिनी ॥ ५५ ॥ ब्रह्मा वा सुरापी वा स्त्रीघ्नो वा गुरुतल्पगः । एकेनोपवासेन मुच्यते सर्वकिल्विषात् ।। ५५॥ अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् । रोगी च मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ।। ५७।। य इदं शृणुयाद्भया वाच्यमानं कथानकम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५८ ॥ इति श्रीपद्मपुराणे रुक्मिणी- कृष्ण संवादे हैमन्ती माहात्म्यम् समाप्तम् ॥ छ। संवत् १७८६ पौष सुदि १० बुधे लिखितम् ।। श्रीः ॥ 2244. तर्कभाषा - तर्कप्रकाशटीका पारस्य सत्वात् । ननु मूल एवाने उत्कर्षोऽप्युषतः । यस्मिन् सत्यविलम्बनक्रिया जायते । तस्कर रणमित्येवमिति चेन्न । इन्द्रियादीनां श्रकरणत्वापत्तेः । तस्मिन् सत्यपि व्यासङ्गदशायां प्रमानुत्पत्तेरितिचेन्न । व्यापारवत्त्वस्यैव करणस्वात् । For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy