SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 22 Catalogue of Sanskit & Prakrit Manuscripts Pt. III-(A) (Appendix) शास्त्रार्थोऽनलदग्धवैष्णवमतध्वंसी भवान्यास्तिथी, प्रासादे च दधातु पण्डितजनस्वान्तप्रसादं चिरम् । श्रीकाशीविश्वेश्वराय नमः ॥ श्रीश्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्र. भगवत्पूज्यपादमतानुयायितीर्थाश्रमसरस्वत्युपनामकानां काशीस्थपञ्चशतदण्डिनामत्रार्थे सम्मतिः ।। ५०० केशवहरीराम चिन्तामणि गिरिजाशङ्करान्तानामिति ॥ ८१ ।। विश्वेश्वराय नमः ।। OPENING: 868. अनूपविवेकः ॥ श्रीगणेशाय नमः ॥ ॐ सिन्दूरपूरपरिपूरितमध्यभालं, भक्त्यालिवृन्दपरिचुम्बितगण्डमालम् । शुण्डप्रपातवभिचारितविघ्नजालं, वन्दे गणेशमवनीन्द्रसुतेकबालम् ॥१॥ यादो मङ्गलानां ततिमितव (मवि) रतं यस्य दृक्पात्रमात्र प्रादुर्भूतप्रभावाद् रचयति भुवनं विश्वयोनिः समग्रम् । रणीभारं विधत्ते शिरसि फरिणपतिः शम्भुरंति(ते )प्रपञ्चं, सोऽयं विष्णुः समस्तामरनिकरशिरोरत्ननीराजिताघ्रिः ॥२॥ हस्ताविव विष्णुहरी मा यातु हृदयं रविः । नेत्रं यस्य हि स जयति सेव्यो लक्ष्मीनारायणो देवः ।।६।। स जयति वंशो भूमो प्रथमो वैवस्वतो यस्य । कवयोऽपि येन विहित त्यजन्ति मार्ग न चाल्पमपि ॥७॥ सगरभगीरथभरता यस्मिन् वंशे बभूवुरवनीशाः । येषां कीति कथयति सिन्धुगंगावतारभारतखण्डाम् (ण्डम्) ॥ तस्माद (द्धि)यस्य किं वा वक्तव्यं ख्यातरूपस्य । यस्मिन् पुराणपुरुषो रामेत्याख्यः स्वयं जज्ञे ॥६॥ अस्मिन् वंशे क्षत्रिया भूमिपाला राठोडेतिख्यातिमन्तः पृथिव्याम् । जातस्तस्मिन् सिंहसेनो बलिष्ठः श्रेष्ठो जज्ञे कान्यकुब्जावनीशः ॥१०॥ प्रास्थानराज: संजज्ञे तत्सतुवंशभूषणम् । पित्रा दत्तं स्वकं राज्यं त्यक्त्वा यो निरगाद् गृहम् ॥११।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy