SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING & COLOPHON: OPENING CLOSING : on f. 81 b on f. 5 b श्रथ श्रावणपौर्णमास्यां रक्षाबन्धनोत्सवः स च भद्रारहितायां तात्कालिक पौर्ण मास्यां कार्यः । Jain Education International भद्रायां द्व ेन कर्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपति हन्ति ग्रामं दहति फाल्गुनी ॥ इति वाक्यादिति संक्षेपः भट्टश्री निर्भयरामकृतः । 845. संस्कार प्रयोग निर्णयः ॥ श्रीगणेशाय नमः ॥ प्रणिपत्य महादेवं चन्द्रचूडेन धीमता । संस्काराणां प्रयोगश्च निर्णयः प्रोच्यतेऽधुना ॥ १ ॥ 21 तत्रादो गर्भाधानमुच्यते । तत्र प्रथमरजोदर्शने शुभाशुभफलमुक्त विधानमालायां वाराहे प्राद्यत्तु विधवा नारी चैत्रे मासि भवेद् ध्रुवम् । वैशाखे बहुपुत्रा स्याज्ज्येष्ठे रोगवृता भवेत् ॥ पाढे मृत्प्रा प्रोक्ता श्रावणे धनिनी भवेत् । भाद्र तु दुर्भगा क्लीबा ह्याश्विने च तपस्विनी || कात्तिके निर्धना बाला मार्गशीर्षे बहुप्रजा । पौषे स्यात् पुंश्चली नारी माघे पुत्रसुखान्विता ॥ फाल्गुने सर्वसम्पन्ना प्रथमतः फलं स्मृतम् । इति मासफलम् ॥ अथ वृक्षादकस्मादेव स्वांगे फलं पतेत्तदा यदि वृक्षाद्यद्यन्तरिक्षात् फलमभ्यपतत्तदुवायुरेव । यत्रास्पृक्षत्तनुवं यत्र वास आपो बाधन्तां निरुपराचैः । इति तदंगं प्रक्षाल्य ॥ अथ यद्यगं पक्षी पक्षपातेन धुनुयात् तदा ये पक्षिणः पतयंति बिभ्यतो निर्ऋतः सह । तेमाशिवेन शामन तेजोसोदं तु वर्चसा । इति तदंगं प्रक्षाल्य । अथ शून्यान्नभसोपा स्तोकोऽभिपतते तदा । दिवो नु मावृहातो अन्तरिक्षादपां स्तो० 847. सम्म्या सिदाहविषयकशास्त्रार्थः ॥ श्रीगणेशाय नमः ॥ श्रीविश्वेश्वरो विजयतेतराम् ॥ अथ वाराणसीपूर्वतो वखसरसन्निधौ वीरपुरे निवसतोस्सन्न्यास्यङ्कितवैष्णवयोविवादः संवृत्तः, तत्र सन्न्यासिना श्रीवाराणसी स्थविद्वज्जनसम्मतप्राचीनव्यवस्थापत्रमवबुध्यता शङ्खचक्राभ्याम्ब्राह्मणादेरुत्कृष्टजन्मनश्शरीरदाहो न कर्त्तव्य इत्युक्तम् । न तत्र कश्चिच्छीतस्मात्त वा विद्वान् पक्षपाती सम्मतिमकुरुतेति शिवम् ॥1 ऋष्याकाशनवेन्दुवत्सर शुचौ पक्षे सिते वासरे, शुक्रे शुक्ल कुलोद्भवं बुधजनैः संभूय संनिर्मितः । For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy