SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur Jain Education International स्वबाहुबलदर्पितो विविधयुक्कर्मोद्धर स्त्वनेकनृपतित्वरो नृपतिमण्डलीमण्डनः । स्वपूर्व जनृपैर्वरै निवसितामयोध्यां पुरीं विहाय मरुदेश के श ( स ) पदि यो बभूवाधिप: ।।१२।। तस्मिन्वंशेऽतिविख्यातो योद्धाख्यो भूमिपोऽभवत् । स्वनाम्ना येन विहितं ख्यातं योद्धपुरं पुरः ॥ १३॥ तस्यात्मजोऽभूद् भुवि विक्रमाख्यः, श्रीविक्रमादित्य इवातिविज्ञः । पैत्रं पदं तुच्छ मिवावधार्य, राज्यास्पदं येन कृतं हि जाङ्गलम् ||१४| बीकानेरपुरी येन निर्मिता भुवि विश्रुता । तं पतिं प्राप्य या नित्यं हसन्तीवामरावतीम् ॥ १५ ॥ श्री लोमकर्णस्तदपत्यरत्नं जातोऽतिशूरो महनीयकीर्त्तिः । दिवानिशं यात्यवसत्कृतापि यस्यांगरणा ( ) नैव जहाति लक्ष्मीः ॥ १६ ॥ तदात्मजः श्रीजयसिहदेवो बभूव भूमीपतिमाननीयः । सापत्न्यभावं प्रविहाय यस्मिन् चक्रे निवासं कमला च गीश्च ॥ १७॥ तदंगजन्माथ बभूब राजा कल्याणमल्लः कमनीयकान्तिः । यस्यांघ्रिपद्म करदीकृता ( तोड)पि सामन्तभूपा न जहुः कदापि || १८ || तदात्मजोऽभूद् भुवि रायसहः प्रत्यर्थिभूपालकरीन्द्र सिंहः । पौत्र पदं प्राप्य च येन भूपाः सर्वे कृता निर्गत सत्वरूपाः ॥१६॥ तस्याभवद् राजकचक्रवर्ती श्रीशूरसिंहोऽतिबलः प्रतापी । तं भूमिपालाः प्रणमन्ति सर्वे यथा हि शूरं मनुजास्त्रिसन्ध्यम् ||२०| तस्माच्छ्रीकर भूपः क्षितिपतितिलकः सूरतोऽसौ यथा प्राक्, [ ] द्वच्छ्रीसूर्शस हादव नियुतिवहैर्माननीयो बभूव ! दृष्ट यस्मिन् महीये गलति हि पतः शत्र जालं रिपूणाम्, कष्ट चि (वि) कवीनां सपदि विगलते नीवयः कामिनीनाम् ॥ २१ ॥ कर्णः कथं साम्यमयं प्रयातु प्राचीनकर्णेन कथाश्रुतिन (र्नः) । आपार्थयातैव यदीयशक्तिः सदैव संप्राप्तजये तदीया ||२२|| तस्माच्छ्री कर्णभूपात् सुरपतिसदृशात् कामरूपः स्वरूपो 1 राजा श्रीविष्णुसेवी समजनि विषये जाङ्गले भू (नू) पसहः । क्षोणीनाथे हि यस्मिन् प्रतपति विषये कोऽपि नाभूद्दरिद्रो नो पापी नैव दुःखी न च किमपि सतां द्वषकृन्नं व मूढः ||२३|| For Private & Personal Use Only 23 www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy