SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix) CLOSING COLOPHONE: (Ct.) अन्तस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्य श्चित्र रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ।।१७।। इति श्रीमच्छङ्करभगवत्पादपूज्यशिष्यश्रीत्रोटकाचार्यविरचितं श्रुतिसारसमुद्धरणाख्यं प्रकरणं सम्पूर्णम् ॥ भूः पादाविति । तं विष्णु नमामीति योजना। विष्णु व्यापनशीलं, त्रिभुवनवपुषं त्रिभुवनमेव वपुर्यस्य तम् । कीदृग्विशिष्टमित्याकाङ्क्षायां विशिष्टि, भूः पादा. वित्यादिना । पद्भया भूमिरिति श्रुतेः । यस्य विष्णोः पादौ भूः, यस्योदरं खमाकाशं, यस्य असुः प्राणः । अनिलो वायुः, यस्य नेत्र चन्द्रसूयौं, यस्य कणों दिशः, यस्य शिरो द्यौः, यस्य मुखमपि दहनः, यस्य बास्तेयमब्धिः बस्तिस्थानं समुद्रः, यस्याज्ञा तस्यान्तस्थं सत् सुरनरखगगोभोगिगन्धर्वदैत्यश्चित्र नानाविधं विश्वं रंरम्यते अतिशयेन रम्यते, तमेतादृशं त्रिभुवनवपुषं ईशं नियन्तारं सहस्रशीपेत्यादिश्रुतिसिद्ध विष्णु मुहुमुहुर्नमामि ॥१७॥ - अतिमन्दमुमुक्षूणां तत्त्वयोगप्रसिद्धये । तोटकेयं विरचिता तत्त्वज्ञानस्य दीपिका ।। इति श्रीपूर्णात्मयोगीन्द्र शिष्यसच्चिदानन्दयोगीन्द्रेण विरचिता तत्वदीपिका त्रोटकवृत्तिटीका समाप्ता ।। श्रीमद्भाष्यकाराय नमो नमः । OPENING on f.3a CLOSING: 625. श्रौतोल्लासः ......"वसेत्पूर्वा पौर्णमासीमुत्तरामावास्यां नक्षत्र चेति । आपस्तम्बः । पौर्णमास्यं तु पूर्वस्मिन् पर्वणि सेष्टिसा (म)न्वारंभणीयमपवृज्य श्वोभूते पौर्णमासेन यजत इति । अस्थिसञ्चयनादर्वाक प्राहिताग्नेद्विजन्मनः । अयुग्मान् भोजयेद्विप्रान् नव • श्राद्ध तदुच्यते ॥१॥ साग्निकस्तु द्वितीयचतुर्थदिने सञ्चयनं कर्तव्यम्, तदुक्त गृह्य अस्थिसञ्चयनं कुर्याद् दिवा तद्गोत्रजैः सह । द्वितीये वा चतुर्थे वा दाहादित्याश्वलायनः ।। इति विशेषः । अन्यत् सर्व पूर्ववदिति । इति श्रीपेरंडवल्लीपुर निवासी शिवप्रसाद भट्ट कृते श्रोतोल्लासे साग्निकमरणविधिप्रयोगः समाप्तः ॥ श्रौतोल्हासग्रन्थ समाप्तः ।। ग्रन्थ संख्या ४००० । द्वयङ्कभूपमिते शाके फाल्गुन्कृष्णरवी दिने लेख्यं शि॥ ___(In a different handwriting) पुस्तकमिदमग्निहोत्रीनानुरामशर्मणः ।। षट् मुद्रिकया स्वाक्रीतं ६) काशीस्थ... सं० १९४८॥ 626. सहस्रौदीच्यवनप्रकाशः ॥ अथ प्रौदीच्यप्रकाश लिख्यते । आदी ऐकविंशतिपदप्रधानम् । पश्चात् एकोशोत्तर १७१ ग्राम प्रदानं तदन्तरं COLOPHON: Post-Colophonic OPENING : For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy