SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING & COLOPHON: OPENING (on f. 109 a) CLOSING : सिंहोदरमध्ये दशपदप्रधानं पश्चात् सीहोरपाश्र्वात् श्राशीतिप्रामानि दत्तानि । तेषां व्याख्यातं क्रियते गुर्जरभाषाया । श्रीशैलाख्यं पुरं रम्यं द्रव्येण मातान्वितम् । एकविंशतिविप्रेभ्यो प्रदास्यामि श्रेयसे मुदा ॥ प्रथम पद पुत्रने प्रायु (प्यं) नोसेरिया द्विवेदी ॥ भृगुगोत्री, ऋग्वेदी, श्राश्वलायनी शाखा, प्राशापुरा कुलदेवी, वक्रतुंड गणपति, सोमेश्वर यक्ष वीरेश्वर श्रानन्दभैरव ॥१॥ ब्राह्मण ३ जोसी, दवे, व्यास वसोष्ठी ऐणा त्ररण ने ग्राम प्राप्यु ॥ यजु० अन्नपूर्णा कुलांबा | गजानन गणपति, मित्र शर्म आनंदभैरव ॥ ३१ ॥ एवं मूलराजेन तो सोलका ख्यातेन परमङ्गलाः । इति श्री श्रादी ऊत्तरखण्डे द्वीतीयसिद्धपुरवास्तव्यं सहस्र प्रौदिच्यवर्णनं प्रकाश सपूरंणं समाप्तम् । श्रादी सिद्धपुरं [र] म्यं स्वर्गोपमं सुन्दरम्, .. Jain Education International विद्यावादविवेकधैर्य चतुरैर्नानाबुधै मंडितम् । विश्वामित्र पराशरप्रभृतिभिः सेव्यं च प्राचीतटं, सांख्याचार्यकृतं प्रकाशसहितं तीर्थं स्फुटं मुक्तिदम् ||१|| 630. स्मृति सुधाकरः "प्रारिणजीविनाम् । पञ्चम्यां स्नापयन्तीह नागान् क्षीरेण ये नराः । तेषां कुले प्रयच्छन्ति तेऽभयां प्राणदक्षिणाम् ॥ श्रत्र नागान् चित्रद्रव्येण गृहभृ ( भि )त्यादी पट्ट े वा लिखितानित्यर्थः । इति नागभयपञ्चमीव्रतम् ॥ ज्योतिषे सूर्यसिद्धान्तः श्रुतीनां शतरुद्रियम् । संसेव्यः सैव गुह्यानां केदारस्तु हिमाचलः ॥ सर्वतः पितरौ सेव्यौ शिवशक्तिस्वरूपिणी । याम्यां प्रवर्तिता देहान् किं किं लोके न सिद्धयति ॥ यत्रैव क्षितिपाल कल्पतरवस्तत्पारिजाता ह्वयाः, प्रोन्मीलच्छ, तिपक्षरक्षणपराः सप्तैव रत्नाकराः । श्रीमच्छङ्करसत्वे मधुमती गर्भोद्भवस्याद्भुत स्तस्मिन् कीर्तिसुधाकरोऽयमुदियादाचन्द्रतारं पुनः ॥ नव (च) वयमधिकुर्मः कर्मणा प्राकृतेन, पिहितगुणभावाद् विस्मृतस्वस्वरूपाः । 9 तदपि सहजशुद्धिस्वान्तजातान्नमामः, कथमपि भवि तस्मिन् येन सार्थप्रयत्नः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy