SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Reseerch Institute, Jodhpur CLOSING: स्वयं ज्योतिर्योतिः स्वमलमतिमातत्वमिति यत त्रयीमूत्तिस्तेषु त्वखिल गुणनाशिस्तव तथा । द्विधा विद्यास्वनुपननसुखे हेतुरितिवत् स्फुटं तन्मे तन्मे तन्मेश्चकुतरुतदन्यत्परिमपि (?) ॥१५॥ इति श्रीविश्वादर्श धर्मशास्त्र काशीवर्णनं पञ्चमः कांड: समाप्तः । (In a different handwriting) श्रीमदादित्याचार्यात्मज. कविकान्तविरचितविश्वादर्शधर्मशास्त्र श्रीकाशीतः ॥ COLOPHON: OPENING Ct. 623. श्रुतिसारसमुद्धरणप्रकरणं तत्वदीपिकोपेतम् ॥ श्रीगणेशाय नमः ।। श्रीपरमात्मने नमः ।। विलसच्चितिबलत: स्फुरदखिल: स्वकतमसा । परिनिर्मितविपुलद्वयपिहितस्वकमहिमा ।। व्यवहारिकवपुषा विधिवचनादिकविषयो मम मानसनिलयो हरिरवताज्जगदखिलम् ।।१।। श्रीकृष्णं प्रत्यगात्मानं भक्त्या नत्वा गुरूनपि । टीकामहं करिष्यामि तोटकश्लोकगामिनीम् ॥२॥ त्रैलोक्यनाथं हरिमित्यादिना श्राद्य श्लोकेनेतृदेवतागुरुनमस्कारव्याजेन प्रारिप्सितस्य तस्य प्रकरणस्य विषयसम्बन्धप्रयोजनानि सूचयति ! ननु प्रकरणं नाम शास्त्रं कदेशसम्बद्ध शास्त्रकार्यान्तरे चावस्थितं तल्लक्षणरुच्यते शास्त्रैकदेशसम्बद्धं शास्त्र कार्यान्तरे स्थितम् । पाहुः प्रकरणं नाम ग्रन्थ भेदं विपश्चितः ।। इति स्मरणात् एकप्रयोजनप्रतिनिबद्धार्थजातस्य कार्क्स नेन प्रतिपादको ग्रन्थः । शास्त्रमिति हि शास्त्रलक्षणं शारीरकशास्त्र कदेशसम्बद्ध चेदं प्रकरणं श्रुतिसारसमुद्धरणाख्यं निर्गुणब्रह्म क्यप्रतिपादकासाधारणन्यायमात्रप्रतिपादकत्वात् समन्वयाविरोधसाधनफलार्थचतुष्टयप्रतिपादकत्वे सत्यपि तथा शास्त्रकार्यान्तरावस्थितत्वमप्य. स्यास्त्येव०। OPENING: w. त्रैलोक्यनाथहरिमीडयमुदारसत्वं शक्त स्तनूजतययं परमेटिकल्पम् । जीमूतमुक्तविमल.म्बरचारुवर्ण वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ।।१।। सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निवि(रवि) द्यत कश्चिदतो निखिलादविनाशि कृतेन लभ्यमिति ॥२॥ CLOSING भूः पादौ यस्य खं चोदरमसुरनिलश्चन्द्रसूर्यो च नेत्र, COLOPHON w. कर्णावाशाः शिरो द्यौमुखमपि दहनो यस्य बास्तेयमब्धिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy