SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskit & Prakrit Manuscripts Pt. III-(A) (Appendix) उपांशुजप्यकरणानुमंत्रा प्राप्यायनोपस्थिति साधनं च । मंत्रा यजुश्चेति वदन्ति तज्ज्ञाः स्मर्या उदातादिचतुः स्वराश्च ।। इति कल्पसारः ॥छ छ छ।। इदं पुस्तकं द्रोण हरीकृष्णदीक्षितस्य ज्ञेयं पत्रद्वयम् ।। Post-colophonic : OPENING: 486. रुद्रार्चनमञ्जरीपद्धतिः ॥ श्रीगणेशाय नमः ॥ नत्वा विघ्नविनाशनाय च गुरु विघ्नेशपादाम्बुज, हृत्पद्मान्तरनित्यवत्तिजडतानाशाय विद्याप्रदम् । विप्राणामुपकारकाय तिगलाभट्टात्मजो मालजी. नामाऽहं प्रकरोमि पद्धतिमिमां रुद्रार्चनामञ्जरीम् ।। पूर्वं तावत ज्योतिर्विदुक्तरुद्रानुष्ठानयोग्यं समयं निश्चित्य अनन्तरं धर्मानुष्ठानयोग्यं तीर्थ तडाकारामनदीतीरादिदेशं विचिन्त्योक्तस्थलालाभे गृहस्योत्तरे देशे पूर्वदेशे वा भूमिशोधनादि विधाय मण्डपादि रचयेत् ।। अथ कात्यायनमते तु रुद्राध्याये षण्मात्रा: ।। तत्राध्यायान्ते एकाहुतिः। अन्यत्पक्ष तु समुदायस्यैकरुद्राध्यायस्यैकमन्त्रत्वात् विभागो नोपपद्यते । मंत्रंकदेशवाक्यमात्रेण होमासंभवात् । तत्र रुद्राध्यायं पठित्वा एकाहुतिया। तत्र पक्षे महारुद्रे आहुतयः १३३१ । बौधायनमते तु महारुद्रे पाहुतिप्रमाणम् ३६६३ इति सिद्धम् । पक्षान्तरे इत्यल्पाहुतिप्रमाणम् ११० २१४२६१ सिद्धान्तशतान्तपक्षे तु २१४३ इति महारुद्र आहुतिप्रमाणम् ॥ भूर्लोख्यो (को) दक्षिणे व्यक्षदेशात्तस्मात् सौम्यथं (म्योत्थं) भुवः स्वश्व (स्व )मेरुलभ्यपुण्य रवे महः स्याज्जनोतोनल्पानल्पैः स्वस्तपः सत्यमन्त्यः ॥१॥ CLOSING: 509. सपशुचातुर्मास्यहोत्रम् ॥ श्रीगणेशाय नमः ।। OPENING CLOSING: अथ पशुतन्त्राहिकैरैष्टिकचातुर्मास्यहोत्रप्रयोग उच्यते। पशुमत्सु चातुर्मास्येष्वित्युपक्रम्य अपि वाप्ये कपर्वण्येकपशी चैन्द्राग्ने परांचि हवींषीति । अत्रकाहिकरिष्टिकचातु. र्मास्यानि विधायन्द्राग्न पशुसमानतंत्रतया चातुर्मास्यानि विहितानि । ततस्तन्त्रेण सर्वबाजिनां याग: देवतादेशश्च वेदग्रहणादि पत्नीसंयाजाः । प्राज्यळादिप्रायश्चित्तहोमान्तम्। ततः शूलोद्वासनादि० शुगसि० वरुणप्रघासवदव भथेष्टिः । संस्था जपान्ते तीर्थे न निष्क्रम्या नियमः ॥छ।। इति भैरवदीक्षिततिलकेन कृतं सपशुचातुर्मास्यहोत्र स । COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy